Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 550
________________ पंचमस्तवके ईश्वरसाधनम्। नुकूलतायाः प्रत्ययार्थस्यान्वयः। तदसम्भवात् / न खलु प्रकृत्यैव साऽभिधीयते / धातूनां क्रियाफलमात्राभिधायित्वात् / अन्यथा पाक इत्यादावपि भावनाऽनुभव. प्रसङ्गात् / नापि चैत्र इत्यादिना पदान्तरेण / प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थत्वात् // ओदनमित्यादेः कारकपदत्वात् तस्य च क्रियोपहितत्वात् तेनाभिधानमातेपो पा, कथमन्यथौदनमित्युक्ते, किं भुङ्क्ते पचति वेति विशेषाकाङ्क्षति चेन्न / पचतीत्युक्ते किमोदनं तेमनं वेति विशेषाकाङ्क्षादर्शनात् / सा चापाभिधानयोरन्यतरभन्तरेण न स्यात् / तस्यां दशायां न चेदातेपो नूनमभिधानमेवेति // प्रकाशः। नेति / तदसम्भवादिति / श्रोदनं पचति चैत्र इत्यत्र पदान्तरेण भावनाऽनुपस्थानादित्यर्थः / अस्माकन्तु अनुकूलयत्नोपस्थितावपि अयोग्यतया स नान्वीयते इति भावः। न हि धातुनैव भावनोपरक्तार्थोऽभिधीयते इत्यत आह न खल्विति / प्रकृत्या धातुनेत्यर्थः।। __फलस्य धात्वर्थतया पच्यर्थो विक्लित्तिाघवाद् , न तु तत्फलको व्यापारोऽधःसन्तापनादिः / न चैवं व्यापारविगमे फलसत्त्वकाले पचतीति प्रयोगापत्तिः। धात्वर्थानुकूलव्यापारवत्त्वस्याख्यातार्यतया व्यापारकाल एव पचतीति प्रयोगात् / अथैवं धात्वर्थतया फलं क्रियेति तण्डुलादेः कर्मता न स्याद् , विक्लित्यादिजन्यफलभागित्वाभावादिति चेन्न / परसमवेतव्यापारफलशालिनः कर्मत्वात् / स च व्यापारो धात्वर्थ श्राख्यातार्थो वा, उभयथाऽपि समवेतव्यापारफलशालिनस्तण्डुलादेः कर्मत्वात् / विक्लित्यनुत्पादे व्यापाराविगमदशायां पाको वर्तते इत्यत्र पाकपदे व्यापारलक्षणेति मतमाश्रित्योक्तं दूषणमिदम्। अन्यथेति। यदि धातूनामेव भावनाऽभिधायकत्वमित्यर्थः / प्रकृतीति / प्रकृतिश्चैत्रपदं, प्रत्ययः प्रथमा, तयोरुभयोरपि शुद्धप्रातिपदिकार्थतया न कारकार्थत्वं, व्यापारवतः कारकत्वेन कारकाऽर्थस्य भावनार्थत्वं सम्भाव्यतापीत्यर्थः / कथमिति / ओदनमित्युक्त भावनाविशेषजिज्ञासा तत्सामान्यज्ञानं विना न स्यादित्यर्थः / कर्मपदादाक्षेपतोऽभिधानतो वाऽऽवश्यकी तदुपस्थितिरिति भावः / पचतीत्युक्त इति / कर्मपदानुच्चारणेऽपि तदभिधानाक्षेपयोरभावे पचतीत्यत्र भावनाधीन स्यादिति भावनाऽभिधायकमाख्यातपदं कल्प्यमित्यर्थः / ननु बीजेनाङ्कुरः कृतो बीजमकरं करोतीति यत्नं विनाऽपि कृषः प्रयोगाद् न यत्नो वाच्यः / नापि कर्तृपदं यौगिकं, तथा सति कृषो यत्नार्थत्वे तृचश्च कर्थत्वे धातुप्रत्ययार्थयोः कृतिकोः परस्परमनन्वयापत्तेः, कृतिविशिष्टस्य कृतिनिराकाङ्क्षत्वात् / एवं कृषः कियार्थत्वे तृचश्च सदाश्रयवाचकत्वे तयोः परस्परमनन्वय एवेत्युभयदर्शने कर्मपदवत् कर्तृपदं रूढमेव / तथाच कृताकृतविभागेन कर्तृरूपव्यवस्थया च कृमो यत्नोऽर्थ इति न तेन विवरणादाख्यातस्य यत्नार्थत्वं, किन्त्वनुकूलत्वेन व्यापार एव तद्वाच्यः। तेन चेतनाचेतनयोर्धात्वर्थानुकूल. व्यापारवत्त्वादाख्यातप्रयोगो मुख्यः / न चैवं पथि श्रमशयानेऽपि पचतीति प्रयोगापत्तिः, यत्नवाचकत्वेऽपि तण्डुलक्रियानुकूलयत्नवति पचतीति प्रयोगापत्तेः / यदि तु तस्य प्रयत्नविशेषो वाच्यः, प्रकाशिका।। स्याख्यातवाच्यत्वे विद्यते व्योम इत्यादौ सर्वत्र भावनान्वयः स्यादित्यत आह अस्माकन्विति / - न च तत्रापि भावनानुभवो भवत्येवेति पूर्वोक्तन विरोध इति वाच्यम् / वर्तमानत्वादिविशिष्टः भाषमानुभवेऽपि सत्त्वादौ धात्वर्थे भावनानन्वयात् इत्याशयात् / ननु कारकत्वेऽपि न यत्नवाचकत्वं ध्यापारमात्रगर्भत्वात्कारकत्वस्येत्यत आह व्यापारतः कारकत्वेनेत्यादि /

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610