Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 533
________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जला [ 5 कारिकाव्याख्यायां त्वस्य तद्धेतुत्वात्। अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैयर्थ्यप्रसङ्गात् / अणुन एव तारतम्याभ्युपगमस्तु संख्यामवधीर्य न स्यात् / अस्तु महदारम्भ एव त्रिभिरिति चेन्न / न, महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमात् / तथापि वा तारतम्ये संख्यैव प्रयोजिकेति। न च प्रचयोऽपेक्षणीयोऽवयवसंयोगस्याभावात्। तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः। अतोऽनेकसंख्या - प्रकाशः। व्यणुककार्यवत् परमाणुत्रयारब्धस्यापि बहुत्वहेतुकमहत्त्वोत्पादापत्तिरित्यर्थः / ननु परमाणुद्रया. रब्धस्येवाणुत्रयारब्धस्याणुत्वमेव स्यादित्यत आह अन्यथेति। तथा सति त्रित्वादिसंख्यावैयापत्तिरणुद्वयारब्धापेक्षया तद्विशिष्टारब्धे विशेषाभावादित्यर्थः / प्रत्येक व्यभिचारादकारणस्वञ्च स्यादिति भावः / नन्वणूनां संख्यावैचित्र्यमणुपरिमाणतारतम्यमेदसम्पादनोपयोगि, परिमाणेऽवान्तरकारणभेदव्यङ्ग्यजातिभेदाच्च न व्यभिचार इत्यत आह अणुन एवेति / तथापि तारतम्ये संख्यैव प्रयोजिका, संख्याभेदं विना समुदाये भेदकान्तराभावादित्यर्थः। परमाणुकार्यस्य महत्त्वप्रसङ्ग इत्यत्रेष्टापत्तिमाह अस्त्विति / त्रिभिः परमाणुभिरित्यर्थः / महत इति / अनन्यथासिद्धान्वयव्यतिरेकाभ्यां तथैव कारणत्वनिर्णयादित्यर्थः। ननु ध्यणुकादिपरिमाणस्य परिमाणाजन्यत्वेऽपि प्रचयजन्यत्वं स्यात् , तस्यापि महत्त्वे कारणत्वादित्यत आह न चेति / अतोऽनेकेति / अत्रेदं तत्त्वम् / व्यणुकमहत्त्वं न परिमाणजन्यं संख्याप्रचयाजन्यमहत्त्वं प्रत्यवयवमहत्त्वेन कारणत्वात् / न त्ववयवपरिमाणत्वेन, परमाणुपरिमाणाद् घणुके महत्त्वापत्तेः / नापि जन्याऽवयवपरिमाणत्वेन, गौरवात् / नापि जन्याणुत्वेन, तथाऽदर्शनात् / महत्त्वविशेषे प्रकाशिका। . समानपरिमाणकपालद्वयारब्धघटापेक्षया समानपरिमाणकपालत्रयारब्धघटे. महत्त्वप्रकर्षदर्शनात् संख्यापि कारणमित्यर्थः / न च तींत एव बाधकात्रिभिः परमाणुभिद्वर्थणुकारम्भ इति वाच्यम् / परिमाणस्य स्वापेक्षयोत्कृष्टपरिमाणजनकतया द्वथणुकत्र्यणुकयोरणुतमत्वापत्या नाणुपरिमाणं परिमाणजनकमित्यग्रे वक्ष्यमाणत्वात् / ननु परिमाणदयेति / महत्वसमानाधिकरणाया एव बहुत्वसंख्याया महत्वजनकत्वमिति भावः / ननु न वैयर्थं द्वित्वत्रित्वादीनां कारणतावच्छेदकत्वादित्यत आह प्रत्येकमिति / संख्यैष प्रयोजिकेति / तथा च संख्यायां अणुपरिमाणजनकत्वे सिद्ध ईश्वर इति भावः / परमाणुकार्यस्येति / यद्यपि पूर्व द्वयणुके महत्वप्रसङ्गः कृतः, तथापि द्वथणुकेऽपि परमाण्वारभ्यत्वं नियम्यमिति तत्रैव इष्टापादनाशङ्केति भावः / ननु यथा नित्यवृत्तिपरिमाणस्याणुपरिमाणस्य वाऽजनकत्वम् तथा नित्यवृत्तिईश्वरवृत्तिसंख्ययोरपि न जनकत्वमित्याश येनाह अत्रेदन्तत्वमिति / नन्विति / न च महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न द्वथणुके महत्वमिति वाच्यम् / नित्यस्य स्वरूपयोग्यत्वात्फलावश्यम्भावनियमात् / गौरवादिति / जन्यत्वविशेषणप्रवेशेनेति भावः / महत्वविशेष इति / प्रचयशून्यावयवद्वयारब्धघटादिपरिमाणे मकरन्दः। तन जनक, तथा नित्यवृत्तिसंख्यात्वादिना बहुत्वसंख्याऽपि जनिका न स्यात् , न च ध्यणुकस्य महत्त्वप्रसङ्गः, कार्य्यस्य महतः कार्य्यद्रव्यारभ्यत्वनियमादित्याशयेनाह अत्रेदं तस्वमिति / न त्विति / यद्यपि महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न घ्यणुके महत्त्वापत्तिः, तथापि नित्यस्य तस्य स्वरूपयोग्यत्वे फलावश्यम्भावापत्तिरित्यत्र तात्पर्यम् / . महत्त्वविशेषे इति / प्रचयशून्यावयवद्वयारब्धघटादिमहत्त्वे व्यभिचारादित्यर्थः /

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610