Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 542
________________ 525 पंचमस्तवके ] ईश्वरसाधनम् / ___ एवमन्येऽपि यः कः स इत्यादिशब्दा द्रष्टव्याः। तेषां बुद्धयुपक्रमप्रश्नपराम. आधुपहितमर्यादत्वात् , तस्य च वक्तृधर्मत्वात् / बुद्धयपक्रमो हि प्रकृतत्वं, जिज्ञासाऽऽविष्करणञ्च प्रश्नः, प्रतिसन्धानञ्च परामर्श इति / एवञ्च संशयादिवाचका अप्युन्नेयाः। न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् / शिष्यप्रतिबोधनाया. हार्यत्वेनाविरोधात् / को धर्मः कथंलक्षणक इत्यादिभाष्यवदिति / एतेन धिगहो बत हंतेत्यादयो निपाता व्याख्याताः॥६॥ प्रत्ययादपि / लिङादिप्रत्यया हि पुरुषधौरेयनियोगार्था भवन्तस्तं प्रतिपादयन्ति / तथाहि प्रवृत्तिः कृतिरेवान सा चेच्छातो यतश्च सा। तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा // 7 // प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम् , अात्मा ज्ञातव्य इत्याद्यव्यापनात् / नापीच्छामात्रम्, तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् / ततः प्रयत्नः परिशिष्यते। श्रात्मशानभूतदयादावपि तस्याभावात् / तदुक्तं'प्रवृत्तिरारम्भः' इति / सेयं प्रवृत्तिर्यतः सत्तामात्रावस्थिताद्, नासौ विधिः, तत्र शास्त्रवैयर्थ्यात् / अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थ तदभ्यर्थनाभावात् / न च प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थ तदभ्यर्थनाभावात् / न च प्रवृत्तिहेतुजननार्थ तदुपयोगः, प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् / ज्ञानमनुत्पाद्य तदुत्पादनस्याशक्यत्वात् , तस्य च निरालम्बनस्यानुत्पत्तेरप्रवर्तकत्वाच्च, नियामकाभावात् / प्रकाशः। कथनम् / धर्म इति / 'अथातो धर्मजिज्ञासा' इत्यनेन शास्त्रप्रयोजनमभिधाय विशेषेण धर्मजिज्ञासोः शास्त्रारम्भे शिष्यजिज्ञासामुपादाय मीमांसाभाष्यम्-'को धर्मः कथं लक्षणकः कान्यस्य साधनानीति' यथेत्यर्थः / एतेन-बुद्धथुपक्रमादीनां वक्तृधर्मत्वकथनेन / गर्हाविस्मयखेदानुशयानां वक्तृधर्मस्वादित्यर्थः // 6 // ___ लोके लिङादीनामाप्तेच्छायां शक्तिप्रहाद्वेदेऽपि स एवार्थः / न च वेदार्थे अस्मदादीनामिच्छा सम्भवतीति तदाश्रयेश्वरसिद्धिरित्याह-लिङादीति / नियोगोऽभिप्रायः। अन्येषां लिब्र्थत्वे बाधकस्य वक्तव्यत्वादित्यर्थः। प्रवृत्तिरिति / अन्यत्र ज्ञानादेरपि प्रवृतिपदवाच्यत्वेऽत्र कृतिरेव सा विवक्षितेत्यर्थः। तथाच कृतिकारणेच्छाज्ञानविषयो विधिरित्यन्येषां मतम् / स्वमतमाह तज्ञापक इति / यथा चाप्तेच्छाविषयत्वेन प्रवर्तकज्ञानविषय इष्टसाधनत्वमनुमीयते, तथा वक्ष्यति / तच्च परमतनिरासं विना न भवतीति तनिराकर्तुमाह प्रवृत्तिः खल्विति / विधिकार्या-विधिज्ञानकार्यत्यर्थः / आत्मेति / चेष्टां विनाऽपि विध्यर्थसत्त्वादित्यर्थः / तत एवेति / इच्छामात्रेण विध्यर्थनि हे बहुवित्तव्ययायाससाध्ययागाद्यकरणप्रसङ्गादित्यर्थः / तत इति / कृतौ नायम् , क्रियमाणयाग: स्योपयोगादित्यर्थः / श्रात्मज्ञानेति / मोक्षकामस्य ज्ञान विधाने भूतेषु दयाविधाने च चेष्टाया टिप्पणी। विषयस्तस्येति। तस्य ज्ञानस्य विषयः कृतिसाध्यत्वमिष्टसाधनत्वंचाविधिः विधिप्रत्ययस्यार्थः /

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610