Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 515
________________ 468 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जली [ 2 कारिकाव्याख्यायो कुर्वन्तश्चकादिकं नेतामहे / हेतुभूता कारकबुद्धिर्निवर्त्तते इति चेन्न / अयतमानस्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धरभावात् / चिकीर्षा हेतुभूतोऽ. नुभवो निवर्त्तते इति चेन्न / केनचिन्निमित्तेनाऽकुर्वतोऽपि चिकीर्षातद्वेतबुद्धिसम्भपात्। अनपेतकृतिहेतुचिकीर्षाकारणं बुद्धिनिवर्त्तते इति चेद्, न तर्हि बुद्धिमात्रम्। तथावानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिको हेतुबुद्धिमत्पूर्वकत्वमिति तन्निवृत्तौ तदेव निवर्त्ततां, न तु बुद्धिमत्पूर्वकत्वमात्रम् , तत्र तस्याप्रयोजकत्वादिति बुद्धिमत्पूर्षकत्वसाध्यपक्षे परीहारः। सकर्तृ कमिति प्रयत्नप्रधानपक्षे शङ्केच नास्ति, तस्यैव तत्रानुपाधित्वात्॥ ___एतेन शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपा. प्रकाशः। इत्यर्थः / उदासीनबुद्धरिति कर्मधारयः / दुःखहेत्विति। दुःखहेतुश्चासौ कण्टकस्पर्शश्चेति विप्रहः / तस्य बुद्धरित्यर्थः। __ तत्रेति / बुद्धिमत्पूर्वकत्वे साध्ये। तस्य-अनित्यप्रयत्नस्य / प्रयोजकत्वे वोदासीनबुद्धेर्निवत्तिप्रसङ्ग इति भावः। तदनेन प्रबन्धेन यो बुद्धिमत्पूर्वकमिति साध्यं प्रतिजानीते, तदनुकूलतया परिहतम् / यदा तु सकर्तृकमिति प्रधानीभूतकृतिविषयाप्रधानीभूतबुद्धिमत्पूर्वकत्वं प्रतिज्ञायते, तदानीमनित्यप्रत्नस्योपाधित्वशङ्काऽपि नास्तीत्याह बुद्धिमदिति / ___ननु प्रधानीभूतकृतिपूर्वकत्वसाध्यपक्षे बुद्धिरप्रभानीभूता कुतः सिद्धयेत् ? न हि यत्नात्तसिद्धिः, शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्वस्योपाधेः सुवचत्वात् , तथा च कृतिमात्रशाली कर्ता प्राप्त इत्यत आह एतेनेति / प्रयत्नानित्यत्वस्यानुपाधित्वेनेत्यर्थः / कार्यत्वादेकैकजन्यत्वं सिद्धयेत् त्रितयजन्यत्वमपि सिद्धयति / आर्थस्तु समाजः। अत एव-ज्ञानादित्रयव्यतिरेकान्न कार्यव्यतिरेका, किन्त्वेकैकव्यतिरेकादिति व्यर्थविशेषणत्वेन विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न हेतो प्रकाशिका। मुक्तमिति तदर्थत्वे प्रयत्नाभानतोन स्यादिति प्रयत्नजनकपरेण उदासीनपदेन कर्मधारयसमासात्तदर्थलाभः स्यादित्यभिप्रेत्याह कर्मधारय इति / कर्मधारये बुद्धेर्हेतुत्वं पृथगेवोक्तमिति विषयस्य कारकत्वलाभायाह दुःखहेतुश्चासाविति। तदानीमनित्येति / यद्यपि विशिष्टाविशिष्टभेदाङपाध्युपाधिमद्भावः संभवत्येव, तथापि व्याप्यव्यापककोटौ निवेशयत एव प्रमाणस्य व्याप्तिग्राहकत्वमिति मते विशिष्टस्य व्यापकताग्रहानुपपत्तेरुपाधित्वाभाव इति भावः / वस्तुतो हेतौ विपक्षबाधकादेव नायमुपाधिरिति स्मर्त्तव्यम् / प्रयत्नानित्यत्वस्येति / तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः / ____मकरन्दः। ननूदासीनो निष्प्रयत्न इत्यनर्थानन्तरम् , तथा च प्रयत्नाभावेऽपीति व्यर्थमत आह कारणानीति / प्रयत्नाभावलाभार्थमाह उदासीनबुद्धेरिति / पूर्वोक्त व्याख्यानेन तदलाभेऽपि प्रयत्नाजमकबुद्धेरिति कर्मधारयात्तदर्थपर्यवसाने तल्लाभ इत्यर्थः / पौनरुक्त्यभ्रमं निवारयति दुःखहेतुश्चेति। एतच्च कारकत्वद्योतनार्थम् / यदा त्विति / यदि कृतिजन्यत्वमेव साध्यमित्यर्थः / एवञ्च बुद्धि मत्पूर्वकत्वस्याप्राधान्यमनुपादानमेवेति बोध्यम् / यद्यपि विशिष्टाविशिष्टभेदादुपाधित्वं सम्भवति, तथापि व्याप्यं व्यापककोटावनिवेशयत एव व्याप्तिग्राहकत्वमिति मते साध्यव्यापकत्वाग्रहादुपाधित्वमिति भावः / वस्तुतो हेतौ विपक्षबाधकसम्भवादत्र च तदभावान्न तथात्वमिति / / प्रयत्नानित्यत्वस्येति / तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः / वस्तुतस्तु समूहालम्व

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610