Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 504
________________ पंचमस्तवके] ईश्वरबाधकखण्डनम्। प्रकाशः। मतपयिकस्यापि तस्य सप्रयोजनकत्वात् / व्यभिचारवारकस्यापि सार्थकत्वेऽनुमितिप्रयोजकत्वस्यव तन्त्रत्वात् / नापि व्यभिचारवारकविशेषणवत्येव व्याप्तिरिति तच्छून्यत्वं, निर्विशेषणेऽपि गोत्वादौ व्याप्तेः / तत्र व्यक्तरेव विशेषणत्वेऽन्योन्याश्रयात् / नाऽपि व्यभिचारवारकं विशेषणं विशिष्टे व्याप्तिप्राहक, सहचारदर्शनादिसत्त्वे तदभावे व्याप्तिमहाविलम्बात् / नच व्यभिचारावारकविशेषणशुन्य एव व्याप्तिप्रहः / प्रमेयत्वेन ज्ञायमाने धूमे व्याप्तिप्रहात्तत्रोपात्तव्यभिचारावारकविशेषणशून्यत्वस्य च विवक्षितत्वे विरोधः / तत्रोपात्तं तेन शून्यश्चेत्यस्यासम्भवात् / / अथ शरीरजन्यत्वाभावे न व्याप्तिः, एकवृत्तित्वबाधे सत्येव व्यासज्ज्यवृत्तित्वात् , विशेष्यतावच्छेदकस्य व्याप्त्यनवच्छेदकत्वे सत्येव विशेषणस्य तदवच्छेदकत्वाच्च, किन्तु जन्यत्वाभावे व्याप्तिः तत्र स्वरूपासिद्धिः, तन्निरांसाथ विशेषणाभिधाने व्याप्यत्वासिद्धिः / न, अन्यभिचारानौपाधिकत्वयोर्विशिष्टे सत्त्वेन तदभावसाधने बाधात् / किञ्चैवं निर्धूमोऽयम् आर्टेन्धनप्रभववहिरहितत्वादित्याद्यऽप्यनुमानं न स्यात् / यद्वा शरीरजन्यत्वाभावोऽखण्ड एव हेतुरस्तु, तत्र व्यर्थविशेषणत्वाभावात् / ____ अत्राहुः। शरीराजन्यत्वस्य व्याप्यत्वेऽपि शरीरं न व्याप्यतावच्छेदकं, गौरवात् / येन विशेषणेन विना व्याप्तिन गृह्यते, तस्यैव व्याप्यतावच्छेदकत्वनियमात् / अत एव गन्धस्यैव व्यञ्जकत्वादित्यत्राप्रसिद्धत्वेन गन्धादिषु मध्ये इति विशेषणं विना व्याप्तिर्ग्रहीतुं न शक्यते इत्यसिद्धिवारकमपि विशेषणं सार्थकम् / व्याप्यतावच्छेदकस्यैव हेतुतावच्छेदकत्वात् / धूमे च वह्निविशेषस्य कारणत्वात् कारणाभावस्य च कार्याभावव्याप्यत्वान्न तत्रोक्तदोषः / ___ शरीरजन्यत्वाभावोऽप्यखण्डो न हेतुः। यदि शरीरजन्यत्वप्रयुक्तं सकर्तृकत्वं स्यात् , तदा तदभावप्रयुक्तः सकर्तृकत्वाभाव इति तस्य साध्यव्याप्यता स्यात् / न चैवम् , किन्तु जन्यस्वप्रयुक्तं, प्रकाशिका। विशेषणं व्याप्यतावच्छेदकं विशेष्यञ्च व्याप्तेराश्रय इति वा / श्राद्ये एकवृत्तित्वेति / अन्त्ये विशेष्यतेति / ननु शरीरजन्यत्वाश्रयप्रतियोगिकयावदन्योन्याभावरूपे हेतौ वैयर्येऽपि शरीरजन्यत्वाभावेऽखण्डहेतौ न व्यर्थता शरीरं विना तस्याज्ञानेन शरीररूपविशेषणस्य व्याप्तिग्रहीपयिकत्वादित्याशयेनाह यति / येन विशेषणेनेति / यद्यपि नीलधूमत्वादी व्याप्तिरस्त्येव, तथापि नीलधूमत्वा. पच्छिन्नेव्याप्तिविरहोऽस्त्येक, गौरवेण नीलधूमत्वस्य व्याप्तथनवच्छेदकत्वात् / न च नीलधूमत्वावच्छिने व्याप्तेरप्रसिद्धिः, वह्निविशेष प्रति नीलधूमत्वस्यैव व्याप्त्यतावच्छेदकत्वात् / न च वह्निविशेषप्रतियोगिकनीलधूमत्वावच्छिन्नव्याप्तेस्सत्वात्तद्विरहोऽसिद्ध इति वाच्यम् / नीलधूमत्वावच्छिन्नव्याप्तिप्रतियोगित्वाभावस्य वह्नित्वावच्छिन्नेऽसिद्धिरूपत्वात् / केचित्तु गौरवेण नीलधूमत्वस्यावच्छेदकत्वाग्रहात् तदवच्छिन्नव्याप्त्यज्ञानरूपैवासिद्धिरत्रेत्याहुः / यनिष्ठेति। यद्विशेष्यतावच्छेदकाश्रयनिष्ठेत्यर्थः / अभावनिष्ठेति / अभावत्वविशेष्यतावच्छेदकाश्रयनिष्ठव्याप्तावित्यर्थः / न शरीरजन्यत्वमिति / प्रभावत्वाश्रये जन्यत्वाभावे शरीरं विनवाकर्तृत्वनिरूपितव्याप्तिग्रहान्न विशिष्टे व्याप्तिरित्यर्थः / . नन्वेवं जन्यत्वमपि न व्याप्यतावच्छेदकं सकारणकत्वाभावेऽभावत्वाश्रये तेन विनवाकर्तृकत्वव्याः रमहादित्याह यदेति / येन विशेषणेन विनेति / यद्यप्येवमपि नीलधूमादौ व्यभिचाराभावविशिष्टसहचारादिरूपव्याप्तेः सत्त्वात् कथं व्याप्यत्वासिद्धिः, तथाप्यनुमानप्रकाशोक्तमनुसन्धेयम् / यनिष्ठेति / यद्विशेष्यतावच्छेदकविशिष्टनिष्टेत्यर्थः। अभावनिष्ठव्याप्तौ अभावत्वरूपविशेष्य

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610