Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 493
________________ 476 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलौ [5 कारिकाव्याख्यायो करणमिति त्विष्यत एव, प्रमया सम्बन्धाभावात् / तदाश्रयस्य तु प्रमातृत्वमेतदेव, यत् तत्समघायः। कारकत्वे सतीति तु विशेषणं पूर्ववनिरर्थकमनुसन्धेयम् / यद्येवम् 'प्राप्तप्रामाण्यात्' (न्याय०२. 6. 67) इति सूत्रविरोधः। तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेन्न / निमित्तसमावेशेन व्यवहारसमावेशाविरोधात् / प्रमासमवायो हि प्रमातृव्यवहारनिमित्तं, प्रमया त्वयोगव्यवच्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तं, तदुभयञ्चेश्वरे। अत्रापि कार्ययेति विशेषणंपूर्ववदनर्थकमूहनीयम् / ___ स्यादेतत्-प्रमीयतेऽनेनेति प्रमाणं, प्रमिणोतीति प्रमातेति कारकशब्दत्वमनयोः, तथा च कथमकारकमर्थ इति चेत् / न। एतस्य व्युत्पत्तिमात्रनिमित्तत्वात् / प्रवृत्तिनिमित्तन्तु यथोपदर्शितमेव व्यवस्थापनात् / अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात् , सर्वत्र स्वातन्त्र्याभावात् / करणव्यवहारस्त्वन्यत्र यद्ययन्यनिमित्तकोऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति / एवन्तर्हि पञ्चमप्रमाणाम्युपगमेऽपसिद्धान्तः। न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्ग प्रकाशः। करणत्वमिष्यत एवेत्यर्थः। अस्मदादिप्रमा प्रति तु तत्करणत्वं वर्त्तत एव, तस्य सव्यापारत्वादिति भावः // तदाश्रयस्येति // प्रमासमवायित्वस्यैव प्रमातृत्वात् तत्र तत्कारणान्तर्भावस्य व्यर्थत्वादित्यऽर्थः // पूर्ववदिति // सिद्धयसिद्धयोरुभयोरपि व्यावाभावादित्यर्थः / यदीश्वरस्य न प्रमाणत्वमिष्यते, तदा न्यायसूत्रप्रतिपादिततत्प्रमाणत्वविरोध इत्याह यद्येवमिति // प्रमया त्विति // चक्षुरादीनामपि चरमसहकारिक्षणे प्रमयां अयोगव्यवच्छेदेन सम्बन्धस्य विद्यमानस्वादित्यर्थः // पूर्ववदिति // सिद्धयसिद्धयोरुभयोरपि व्यावाप्रसिद्धरित्यर्थः // सर्वत्रेति // यदि प्रमाकर्तृत्वेन प्रमातृत्वं, तदा अस्मदादीनामपि तदभावात् प्रमातृव्यवहारो न भवेत्-तदनुकूलप्रयत्नवत्वं हि स्वातन्त्र्यम् , तत्कर्तृत्वं सर्वप्रमायामस्मदादीनामपि नास्ति, अस्मदादिप्रयत्नं विनाऽप्यस्मदादिप्रमोत्पत्तेरित्यर्थः // अन्यत्रेति // लोक इत्यर्थः // अन्यनिमित्तकोऽ. प्रकाशिका। प्रमामित्यर्थः / तदनुकूलेति / तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः / अस्मदादीनामपीति / जन्यात्मविशेषगुणमात्रस्यैवेश्वरमात्रकर्तृकत्वाभ्युपगमादिति भावः // 5 // मकरन्दः / यदीश्वरस्येति / यद्यपि पूर्व तज्ज्ञानस्य न प्रामाण्यमित्युक्तं न तु तस्य, तथापि तुल्यन्यायतया तदप्युक्तप्रायमेवेति भावः। तदनुकूलेति / तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः / अस्मदादीनामिति / जन्यात्मविशेषगुणमात्रस्यैवेश्वरकर्तृकत्वेनाभ्युपगमादिति भावः // 5 // टिप्पणी। रणस्याभावात् / तदुत्पत्यन्तरश्च विशिष्टवैशिष्टयावगाहिधटमहलानामोत्याकारकं प्रत्यक्षंजायते प्रथमस्या नुव्यवसायस्य व्यवसायमादायोपलक्षितवैशिष्टयावगाहिज्ञानस्यानुव्यवसायरूपमेव वर्तमानज्ञानमादाय

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610