Book Title: Nyayakusumanjali
Author(s): Padmaprasad Upadhyay, Dhundiraj Shastri
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 484
________________ चतुर्थस्तवके ] स्मृतेर्मानान्तरत्वखण्डनम् / 467 सङ्गात् , रजतावगाहिनि पुरोवर्त्तिवृत्तिज्ञातताफल इव। न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात्। न तृतीयः। निःस्वभावताप्रसङ्गात् / न ह्यसौ तदानीं तदीयान्यदीया वेति / अतीतेनापि तेनैव क्षणेनोपलक्षितानुवर्तते इति चेत् / एवं तर्हि वर्तमानार्थता प्रकाशस्य न स्यात् / अन्यथा ज्ञानस्यापि तथानुवृत्ते को प्रकाशः। ननु क्षणान्तरमपि ज्ञातताजनकज्ञानस्य स्वतन्त्रो विषय इति न तद्भ्रम इत्यत आह न चेति / पूर्वक्षणे तदुत्तरक्षणस्यावर्त्तमानत्वादित्यर्थः // एवं तीति // विषयवर्तमानतया ज्ञानस्य वर्तमानाऽर्थता, सा च ज्ञानस्यातीतक्षणोपलक्षितविषयतायां न स्यादित्यर्थः // तथेति // अतीतेनापि क्षणेनोपलक्षितस्य वर्तमानार्थतयाऽनुवृत्तेरित्यऽर्थः / ननु ज्ञाततापक्षे अर्थनिरपेक्षवर्तमान प्रकाशिका। तनिष्टज्ञातताजनकत्वमिति वाच्यम्। भेदाग्रहसाहित्येन व्यवहारजनकत्ववदुपपत्तेः। विषय इति / तथा च विषयतानिष्ठैव ज्ञातवेति न तज्जनकज्ञानं भ्रम इति भावः / पूर्वक्षण इति / तथा चोत्तरक्षणस्य ज्ञानविषयत्वान्न ज्ञातताश्रयत्वमिति भावः। विषयवर्तमानतयेति / ज्ञानविषयीभूतक्षणविशिष्टज्ञाततासम्बन्धेनेत्यर्थः। विषयतायां ज्ञाततायामित्यर्थः। न स्यादिति। उत्तरक्षणे विशेषणीभूतक्षणविवक्षणादित्यर्थः। एतेनातीतक्षणोपलक्षितज्ञाततानुवृत्तौ पूर्वपक्षितायां यथाश्रुतविषयेत्यादिप्रकाशानुसारेणोत्तरम सङ्गतमिति परास्तम् / एवन्त)त्यादि फक्किकायां प्रकाशपदं ज्ञानपरमेव तेन न प्रकाशविरोधः / मूले एव च नहीत्यादौ अर्थनिरपेक्षेत्यादौ.अथ मा भूदित्यादौ च प्रकाशपदं ज्ञाततापरमित्यवधेयम् / - मकरन्दः। साच ज्ञानस्येति / यद्यपि ज्ञानस्यातीतक्षणोपलक्षितविषयता न पूर्वपक्षिता, किन्तु ज्ञातताया अतीतज्ञानोपलक्षितायाः क्षणान्तरेऽनुवृत्तिः, तत्र च ज्ञानस्य वर्तमानार्थता न स्यादित्युत्तरमसङ्गतम् , तथापि ज्ञानस्य ज्ञाततागोचरस्यातीतक्षणोपलक्षितज्ञातताविषयतायां वर्तमानार्थता न स्यादित्यर्थों बोध्यः / न चातीतक्षणस्योपलक्षणत्वमेव ज्ञाततायाश्च वर्तमानत्वमेवेति कथं वर्तमानार्थता, तज्ज्ञानस्य स्यादिति वाच्यम् / निराश्रयज्ञातताया ज्ञानगोचरत्वे ज्ञाततायामुपलक्षणस्यापि क्षणस्य ज्ञाने विशेषणत्वाभ्युपगमात् / वस्तुतो वर्तमानार्थता वर्तमानाश्रयता प्रकाशस्य शातताया न स्यादिति मूलार्थः प्रतिभाति / अत एवान्यथा ज्ञानस्यापीति फक्किका सङ्गच्छते। न हीत्यादिफक्किकायामपि प्रकाशपदं ज्ञाततापरमेव, अन्यथा तद्वैयर्थ्यापत्तेः। प्रकाशे 'नाश्रीयत' इत्यप्रिमफक्किकायामपि तथैवेति तदनुसारेण सर्व योज्यमिति युक्तमुत्पश्यामः / टिप्पणी। विषयत्वानुपपत्तावेव तात्पर्यम् अविषये ज्ञाततोत्पत्तावतिप्रसन्नात् / विषये च ज्ञाततोत्पत्तेरसम्भवानिःस्वभावं ज्ञानं स्यादिति / भ्रमत्वापादनस्य चायमाशयः-प्रत्यक्षज्ञानस्य वर्तमानावभास. कत्वानुरोधेन वर्तमानक्षणस्य विषयत्वं त्वयाभ्युपेयम् , . ज्ञाततामभ्युपगच्छताऽविषये ज्ञातत्वोत्पत्तौ ज्ञातताश्रयक्षणान्तरावच्छिनस्यापि विषयत्वमभ्युपेयमिति भ्रान्तत्वापत्तिस्तवेति / एतेनातीतप्रकारीभूतवर्तमानक्षणे ज्ञाततोत्पत्त्यसम्भवेऽपि न क्षतिः। न हि विषयता ज्ञाततानियता विषयत्वस्य स्वरूपसम्बन्धात्मकस्यैव तेन भ्युपगमात्, ज्ञातता हि विषयतानियता अन्ययातिप्रसङ्गादभ्युपेयेति सर्वमवदातम् / एवन्तींतीति / विषयवर्तमानतया शानस्येति / यद्यपि पूर्वापरमूळपर्यालोचनया प्रकाशपदम्मूलस्यं ज्ञाततार्थकमेव प्रतीयते, तथापि ज्ञातताया वर्तमानार्थत्वाभावे ज्ञानस्य वर्तमानार्थावभासत्वानुपपत्तिरेव दोषः पर्यवस्यतीति पर्यवसितार्थकथनमेवेदं बोध्यं न तु व्याख्यानम् / यद्वा ज्ञानस्य ज्ञाततागोचरस्यातीतक्षणोपलक्षितज्ञातताविषयतया वर्तमान

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610