Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याय १ आत्रिकम् ।
२३३
एवम प्रामाण्यसाधकं निरस्य प्रामाण्यं साधयति । प्राप्तस्य वेदकत्तः प्रामाण्यात् यथार्थोपदेशकत्वात् वेदस्य तदुक्तत्वमर्थालचं तेन हेतुना वेदस्य प्रामाण्यमनु मेयं तत्र दृष्टान्नमाह मन्त्रायुर्वेदवदिति मन्त्रीविषादिनाशकः अायुर्वेदभागश्च वेदस्य एव तत्र सम्बादेन प्रामाण्यग्रहात् तदृष्टान्ने न वेदत्वावच्छेदेन प्रामाण्यमनुमेयम् आप्नं ग्टहीतं प्रामाण्यं यत्र स वेदस्ता. दृशेन वेदत्वेन प्रामाण्यमनुमेयमिति केचित् ॥ ६ ॥
समाप्त शब्दविशेषपरीक्षाप्रकरणम् || १६ ||
इति श्री विश्वनाथ भट्टाचार्यशतायां न्यायसूत्रवृत्तौ विभागपरीक्षानिरपेक्षमाङ्ग प्रमाणपरीक्षणं नाम द्विवीयस्था
यमा निकम् ॥१॥
अथ विभागसापेक्ष प्रमाण परीक्षणं तदेवचानिकार्थः चत्वारि चान प्रकरणानि ततादौ चतुष्वपरीक्षा प्रकरणम् । अन्यानि च तत्र तत्र वछहान्ने तत्त्राक्षेपसूत्रम् । प्रमाणानां न चतुष्व प्रमाणत्वं नोक्ल चतुष्कान्य. तमत्व व्याप्य उनान्यत्तित्वात् तत्राम्यत्तित्वं व्युत्पादयति ऐतिथेत्यादि ऐतिह्य इति होचुरित्यनेन प्रकारेण यदुच्यते तद्धि अनिर्दिष्ट प्रवक्त कं परम्परागतं वाक्यं यथा वटे वटे यक्ष इत्यादि तस्य चाप्तोक्तत्वानिश्चय न शब्देऽन्न व इति भावः अर्था पत्तिरनुपपद्यमानेनार्थे नोपपादकवल्पनं यथा वृश्या मेवज्ञानं दृष्ट्या सह मेघस्य वैयधिकरण्यान्न व्याप्तिरिति नानुमानेअन्तर्भावः सम्भवो भूयः सहचाराधीनन्नानं यथा सम्भवति ब्रहणे विद्या. सम्भवति सहस्र शतं अत्र च व्याप्ति पेक्षितेत्याशयः अावस्तु विरोध्यभावज्ञान धीनविरोध्यन्नरकल्पनं यथा नकुलाभावज्ञानेन नकुलविरो. धिनो व्यालस्य कल्पतम् अत्रापि व्याप्ति मेचितेत्याशयः अथवा कारणाभावादिना कार्याभावादिज्ञानम् अभावः भावनिष्ठ व्याप्तिरेवानुमानाङ्गमित्याशयः ॥ १ ॥
For Private And Personal

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330