Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२६८
न्यायसूत्रत्तौ।
दाऽत्यन्नसंशय प्रसङ्गः संशयानुच्छ दप्रसङ्गः न च तथाऽभ्य पगन्तु शक्यमि. त्याह नित्यत्वे ति सामान्यस्य समानधर्मदर्शनस्य नित्यत्वानभ्य पगमात् नित्यसंशयजनकत्वानभ्यु पगमात्तथा सति त्वदीयहेतरपि न परपक्ष प्रतिषेधकः स्थादिति भावः सामान्यस्य गोत्वादेनित्यत्वानभ्यु पगमात् नित्यत्वानभ्य पगमप्रसङ्गात् तत्रापि साधारणधर्म प्रमेयत्वादिना संशय एव स्वादिति केचित् ॥ १५ ॥ इति संशयसमप्रकरणम् ॥ ६५ ॥
क्रमप्राप्त प्रकरणसमं लक्षति | उभयसाधात् अन्व. सहचारा. यतिरेक सहचार हा प्रक्रिया प्रकर्षेण क्रियामाधनं विपरोतसाधन मिति फलितायः तत् सवेस्तस्य पूर्व मेव सिद्धेः तथाचाधिक व नत्वेनारोपितप्रमाणान्तरेण बाधेन प्रत्यवस्थानं प्रकरणसमः यथा शब्दोऽनित्य. सतकवादित्यक: नैतदेवं श्रावण त्वेन नित्यत्वसाधकेन बाधात् वाघदेशनाभासा चेयम् ॥१६॥
अत्रोत्तरमाह । प्रतिपक्षादिपरोतसाध्यसाधकत्वेनाभिमताच्छावण - वादितः प्रकरणसिद्धिद्वारा मदीयसाध्यस्य यः प्रतिषेधः त्वया क्रियते त. स्थानु प पत्तिः कुतः प्रनिपञोपपत्तेः त्वत्प चापेच्या प्रतिपक्षस्य मदीय पक्षस्योपपत्त: साधनात् अयमाश यः श्रावण त्वेन पूर्व नित्यत्वस्य साधनाद्यो बाध उच्यते स नोपपद्यते पूर्व साधितस्य बलवत्त्वा घात कदाचित्कतकत्वेनानित्यत्व स्थापि पूर्व साधनादिति त्वत्पक्षप्रतिषेधोऽपि स्यात् ॥१७॥
इति प्रकरणसमप्रकरणम् ॥ ६५ ॥ क्रमप्राप्तम हेतुसम लन्नयति । लेकाल्यं कार्य कालतत्य वापर काला तेन हे तोरसिद्धः हेतुत्वासिद्धेः ययमर्थः दण्ड दिकं घटादेन पूर्ववर्ति - तया कारणं तदानीं घटादेरभावात् कस्य कारणं व त् अत एव न घटाद्युत्तरकालवर्तितयाऽपि नवा समानकाल वर्तितया तुल्य कालवर्ति नोः स - व्येतरविषाणयोरिवाविनिगमनापत्त: तथा च कालसम्बन्धखण्ड नेनाहे. तुतया प्रत्यवस्थानम हेतुसमः कारणमात्रखण्डनेन जप्तिहेतोरपि खण्डनान्न तदसंग्रहः प्रतिकूलतर्क देशनाभासा चेयम् ॥ १८॥
अवोत्तरमाह। काल्यासिद्धिस्वैकाल्येन याऽसिद्धिका सा न कुतः हेतुतः सध्यसि । त्वयाऽध्यभ्यु पगमात् ॥१६॥
For Private And Personal

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330