Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir २६६ न्यायसूत्वत्तौ। दिना सम्बदमपि तु मृदादिना श्यनादिरम्युद्देश्य तया पीडां जनयति अन्यथा लोकवेदसिजकार्यकारणभावोच्छ दे त्वतो हेतरप्यसाधक खादिति ॥ ८॥ प्राप्ताप्राप्तिसमजातिहयप्रकरणम् ॥ ६॥ क्रमप्राप्त प्रसङ्गप्रतिदृष्टान्नसमे जाती लक्षयति । दृष्टान्तस्य कारणं प्रमाणं तदनपदेशोऽनभिधानम् अभिधानं चानतिप्रयोजनकं तथा च दृष्टान्तस्य साध्यवत्व प्रमाणाभावात् प्रत्यवस्थानमर्थः यद्यपीदं सदुत्तरमेव तथापि दृष्टान्ने प्रमाणं वाच्य तवापि प्रमाणान्तरमित्य न वस्ए या प्रत्यवस्थाने तात्पर्य तदुतमाचार्यरन वस्थाभासप्रसङ्गः प्रसङ्गमम इति एतन्मते हेतोहे त्वन्त रमित्य नवस्थाऽपि प्रसङ्गमम एवं पूर्वमते ल हेत्वनवस्थ.दिकं वच्यमाणाक्षतिगणेष्वन्नभूतमिति विशेषः अनवस्थादेशनाभासा चेयं प्रतिदृष्टान्तसमः प्रत्ये तव्यः पति दृष्टान्त न मत्यवस्थान त प्रति दृष्टान्नसमः एतच्च सावधारणं तेन प्रति दृष्टान्नमात्र बलेन प्रत्यवस्थानामर्थः तेन साधर्म्यसमाव्य दासः यदि घटान्त बलेनानित्यः शब्दः तदाकाशदृष्टान्तबलेनानित्यः शब्दः तदाकागदृष्टान्तबलेन नित्य एव स्यात् नित्यः किं न स्यादिति वाधः प्रतिरोधो वाप.दनीयः हेतरनङ्ग दृष्ट:नमावबल देव माध्यसिद्धिरित्यभिमा नः बधप्रतिरोधान्य तरदेश नाभासा चेयम् ॥ ६॥ ____ प्रसङ्गसमे प्रत्यत्तरमाह | दृष्टान्नो हि निदर्शन स्थान त्वे न साध्यनिश्चयार्थमयेच्यते न तु दृष्टान्नादृष्टान्नाद्यनस्थित परम्परा लोकसिवा युनिसिद्धा वा अन्यथा घटादि प्रत्यक्षाय प्रदीप व प्रदीप प्रत्य यार्थ मनवस्थित प्रदीपपरम्परा प्राज्ये त त्वदीयसाधनमपि व्याहन्येत ॥ १० ॥ प्रतिदृष्टान्तसमे प्रत्युत्तरमाह । अत्रायमुत्तरक्रमः प्रतिदृष्टान्नस्व या किमर्थमुपादीयते मदीयहे तोर्वाधार्थ सत्प्रतिपक्षितत्वार्थ वा नाद्यः यतः प्रतिदृष्टान्नस्य हेतुत्वे खार्थसाधकत्वे मद यो दृष्टान्नो नाहेतुः मासाधकस्तथा च तुल्यबलत्वान्न बाधः न वा द्वितीयोऽपि यतः प्रति.. दृशन्नस्य स्वार्थसाधकत्व उच्यमाने नाहेतईष्टान्नः मर्द यो दृष्टान्तस्तु सहेनुकत्वादधिकबलः वस्तुतो हेतु विना दृष्टान्तमात्रेण न सत्प्रतिपक्षसम्भा For Private And Personal

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330