Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायमूवतो। मपि परिमहः यथा त्वत्पक्षे किञ्चिद्दषणं भविष्यतीति शङ्काऽपि शाठीसमा कार्यकारणभावस्योपकारनियतत्वेऽनवस्थेत्यनु पकारसमा इत्यादि ॥ ३७॥ अवोत्तरम् । शब्दस्य कार्यान्यत्वेऽकार्य त्वे प्रयत्नस्य वक्र प्रयत्नस्य अहेतुत्व अकारणत्वं इदञ्च तदा स्यात् यद्यनुपलधिकारणमावरणादि कमुपपद्यते न च तच्छन्दोऽस्तोत्यर्थः प्रारूतिगणपक्षे तु कार्याणां जातीनामन्यत्वे नानाविधत्वे इदमुत्तरं प्रयत्नस्य त्वदीयदूषण प्रयत्नस्य अहेतुन्वं असाध कतासाध कवाभावः उपलब्धेः कारणस्य प्रमाणस्य निर्दोषवाक्यख या उपपत्तिः निर्दोषवाक्याधीनोपपादनं तदभावात् तदाक्यस्य खव्याघात कत्यादित्यर्थः ॥२८॥ . इति कार्यसमप्रकरणम् ॥ १४ ॥ कार्यसमप्रकरणस्य एवं तावजातिवादिनं प्रति सर्वत्र मदुत्नरेणैवाटार: कार्य इत्यभिहितं तदैवाभिमतं तन्ननिर्णयविजयफलकत्व कथायां सम्पद्यते असदुत्तरोभाव ने तु बध्ययोः संप्रयोगवनाभिमतकलासिविरिति व्युत्पादयितु कथाभासरूपा षट्पञ्च शिष्यशिक्षायै प्रद. यति। प्रयत्नानन्तरोयकत्व न शब्दोनित्यत्वं साधयति अनैकान्तिककत्वादिति योदीषः स त्वत्मक्षेऽपि तुल्यः प्रयत्नाभिव्यङ्ग्यात्वस्थाप्यसाधकत्वात अथवा अन कान्तिकत्वादसाधक इति त्वया प्रतिषेधः कृतः तवाययं दोषः समानः नानकान्निकत्वं सर्वस्यैवा साधकत्व माधयति स्वयैवासाध कत्वासाधनत्वात् ॥ ३८ ॥ मेयं मतानुज्ञा कि कार्य समायामेव नेत्याह । एवंविधमसदुत्तर सर्व त्रैव जातौ सम्भवतीत्यर्थः यथा शब्दोऽनित्यः शब्दत्वादित्यत्व नित्या. काशसाधादमर्त्तव नित्यः सारिति साधय समायां प्राकाशधानिक व्यत्वे आकाशवच्छ ब्दे परमहत्त्व स्थादित्युत्कर्षसमा एव मन्यवायूचं यद्यप्ययमतिदेशः षट पच्यनन्तरमेव कत्र्तमुचितस्तथापि त्रिपच्यादिकमपि सूचयितुमवैवोक्तः उभया सुज्ञत्वबोधफला हि षट्पक्षी त्रिपच्ययादावपि तत्फलकत्व तुल्यमिति भावः तर्हि त्रिपच्यामेव मध्यस्थेन पर्यनुयोज्योपेक्षणस्योद्भावने कथासमानौ कुतः षट् पच्चीति चेत् पुसा करणवैचित्रेषण तत्सम्भवात् ॥ १९ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330