Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूबरती।
खः खोयः दृष्टान्तो यत्र स स्वदृष्टान्तः स्वपक्षः तथा च स्वपचे परपक्षधाभ्यनुज्ञा प्रतिज्ञाहा नि: स्वयं विशिष्यामिहितपरित्याग इति फलितार्थः सिद्धान्तस्तु स्वयं विशिष्य नाभिधीयत इति नापसिद्धान्तसायं सेयं पक्षहेतदृष्टान्तसाध्यतदन्य हानिभेदात् पञ्चधा भवति यथाशब्दोऽनित्यः कतकत्वा दित्यक्त प्रत्यभिज्ञया बाधितविषयोऽयमित्यत्तरिते अस्तु तर्हि घटएव पक्ष इति एवं तब व ऐन्द्रियकत्वादिति हेतोरन कान्निकत्वमिति प्रत्य के अस्तु कतकत्वादिति हेतुरिति एवं पर्वतो वनिमान्धमादयोगोल. कबदित्युत दृष्टान्तः साधनविकल इति प्रत्युक्ते अस्तु तर्हि महानमवदिति एवं अत्र व सिद्धसाधने च प्रत्यक अस्तु तर्हि इन्धनवानिति अन्यहानिस्तु विशेषणहान्यादिः यथा तब व नीलधमादित्य ने ऽसमर्थ विशेषणत्वेन प्रन्युक्त अस्तु तर्हि ध मादिति हेतुरित्यादि ॥ ३ ॥
प्रतिज्ञान्तरं लक्षयति । प्रतिज्ञातस्यार्थस्य प्रतिषेधे कृते त दूषणोद्दि. धीर्षया धर्मस्य धम्मान्तरस्य विशिष्ट: कल्पोविकल्पः तस्मा विशेषणान्तर बिशिष्ट त्या प्रतिज्ञातार्थ स्य कथनमिति फलितार्थः प्रतिषेध इत्यनेन भटिति सम्बरणे विलम्बे नापि स्वयं दूषणं विभाव्य विशेषणे न दोषदू त्यक्त पतिज्ञातार्थ स्वेत्येपलक्षणं हे त्वतिरिक्तार्थ स्पेति तत्व' तेन उदाहरणान्तरमपनयान्तरञ्च प्रतिज्ञान्तरत्वेन मंग्टहीतं भवति इदञ्च पक्षसाध्यविशेषणभेदात् प्रत्ये क विविधं यथा शब्दोऽनित्य इत्यु के ध्वनौ बाधेन परेण प्रत्यु के वर्णात्मकः शब्दः पक्ष इति प्रतितान्तरं न चेदमर्थान्तरं प्रकृतोपयोगात् नचेयं प्रतिज्ञाहानिः पूर्बोकस्यापरित्यागात् एवं पर्वतोवनिमान् सुरभिमलिन धूमवत्वादि न्युन असमर्थविशेषणत्वेन च परेण प्रत्युक्त कृष्णागुरुप्रभववणिमानित्यत्र एवं ताशवनौ साध्ये यः सुरभिमलिनधमवान स बनिमानित्य दाहरणे न्यू नत्ये न प्रत्यक्त स ताशवलिमानित्यत्र एवमन्यदप्यू ह्यम् ॥ ३ ॥
प्रतिज्ञाविरोधं लक्षयति । अत्र च प्रतिज्ञा हेतुपदे कथाकालीनवाक्यपरे तथा च कथायां स्ववचनाविरोधः प्रतिज्ञा विरोधः यद्यपि काञ्चनमयः पर्वतोवह्निमान् पर्वतः काञ्चनमयवह्निमान् हृदोवहिमान, इदत्वात् पर्वतोवङ्गिम न् काञ्चनमयधमादित्यादौ हेत्वाभासान्नरसाङ्क यं
For Private And Personal

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330