Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 325
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायसूत्रहत्तौ। किरियं उयहोवनिरिति उत्तरपदाक्षिप्नोनिः एवं बहिरस्ति गेहे ना. स्तीति विध्याक्षिप्लोक्तिः जीवन् गेहे नास्ति बहिरस्तीति निषेधाक्षिनोक्तिः पुनरुक्कल बिध्यञ्चदम्भाष्यादिसम्मतं अन्वे तु शब्द पुनरुक्तं विविधं तस्यैव शब्दस्य पुनरभिधानं पाये णाभिधानं अन्यत्पनरर्थपुमरुकमित्याहुः ॥ १६ ॥ अननुभाषणं लक्षयति । परिषदा विज्ञातस्य विशिष्य बुद्धार्थस्य वा-. दिना त्रिभिरभिहितम्य तथा च प्रथमवचनेऽननुभाषणे वादिना वारवयं वाक्य मिति दर्शितं तथा च विभिरभिधानेऽपि यत्रानुभाषणविरोधी व्यापारः तवाननुभाषणं निग्रहस्थानमित्यर्थः अज्ञान साङ्कर्यनिरामायाज्ञानमनाविक तेति विक्षेपसार्यनिरासाय कथामविच्छिन्दतेति क विशेषणीयमित्याचार्याः न चाप्रतिभासाङ्कथं उत्तरप्रतिपत्ताबपि मभाक्षोभादिनाऽननुभाषणसम्भवात् तदिदं चतुधा एकदेशानुवादाहिपरीतानुवादात् केबलदूषणोक्या स्तम्भन वेति सर्व नामपदेनानुवादात् पञ्चममिन्याचार्याः कचिदज्ञानाप्रतिभाऽननुभाषणासाङ्कार्ये यन्निवेश. क्यते तदेवोद्भाव्यम् ॥ १७ ॥ अज्ञानं लक्षयति। भावे कः चकारश्च परिषदा विज्ञातस्ये त्याद्यनुकर्षणार्थस्तथाच परिषदा विज्ञातस्य वादिना विरभिहितस्थाप्यविज्ञानमित्यर्थः इदञ्च किंवदसि बुध्यतएव नेत्याध्याविष्कारणेन ज्ञात शक्यतइति ॥ १८॥ __ अंपतिमा लक्षयति | उत्तराहे परोक्त बहऽपि यत्रोत्तरसमये उत्तरं न प्रतिपद्यते तत्रामतिभा निग्रहस्थानं नचालाननुभाषणस्यावस्यकत्वात् तदेव दूषणमस्विति वाच्य परोक्नाऽननुवादे हि तत् यत्र परोक्कमनद्यापि नोत्तरं प्रतिपद्यते तलामाङ्कात् वसूचन लोकपाठाद्युन्ने या चेयम् ॥ १८ ॥ विक्षेपं लायति । कार्य व्यासङ्गात्कार्य व्यासङ्गमुद्भाव्ये त्यर्थः ल्यवोपे पञ्चमौ कार्य व्यासङ्गश्चासम्भवाकालान्तरकत्वे नारोपितः तेन तादृशकथाविच्छे दोविक्षेपः तेन राजपुरुषादिभिराकारणे ग्टहजनादिभिर्बावश्यककार्यार्थमाकारणे स्वग्टहदाहादिकं पश्यतो गमने वा शिरोरोगादिना For Private And Personal

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330