Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्र तौ ।
३०८
समय सबन्धस्तत्रापवंशे न दोषः झटिति सम्बरणे तु न दोषइत्युक्तमाये स्त्रस्य सम्भवः प्रमादादित्यवधेयम् ॥ ८ ॥
व्यविज्ञातार्थं लचयति । त्रिरभिहितं वादिनेति शेषः त्रिरभिधानं चानवधानादिनाऽबोधनिरासाय परिषत्प्रतिवाद्यन्यतरेण विज्ञांते तु नाविज्ञातार्थमिति भावः तथा च वहिवाषिकलव्य त्यच परिषत्प्रतिवादिबोधानुकूलोपस्थित्यजनकवाचक वाक्य प्रयोगोऽविज्ञातार्थमिति वाचकेत्यनेन निरर्थकापार्थक व्युदासः अत्र च पराज्ञानापादनेन मम जयो भ विष्यतीति भ्भ्रमादुक्तिसम्भवः न च यथाकथङ्कित्परो जेतव्यइत्यज्ञानापादनं न्याय्यमेवेति वाच्य ं तथासति भङ्गकाले परमदुर्बोधयत्किञ्चिदभिधानेनैव सर्वत्र जयसम्भवात् एतस्य त्रे धासम्भवः श्रसाधारणतन्त्रमात्र प्रसिद्धं यथा . पञ्चकन्यादयोबौद्धानान्तत्र रूपादयः पञ्चेन्द्रियाणि च रूपस्कन्धः सविकल्पकं संज्ञास्कन्धः रागद्दे षाभिनिवेशाः संस्कार स्कन्धः सुखदुःखे वेदनास्कन्धः निर्विकल्पकं ज्ञानस्कन्धः द्वितीयमति प्रसक्तयोगमनपेचितरूढिकं यथा कश्यपतनयष्टतिहेतुरयं विनयनसमानमामधेयवान् तत्केोतुमवादित्यादि तृतीयं लिष्टं यथा श्वेतो धावतीत्यादि एवं प्रतिद्र तोचरितादिकमपीति भाष्यं श्रव नाद्यस्य सम्भव उभय तन्त्राभिज्ञमध्यस्थे सति उभयमन्त्राभिज्ञयोरेव विचारसम्भवादिति चेत् सत्यं तथापि यत्र नैयायिकमीमांसकयोर्विचारेऽन्यतरो बौद्धतन्त्रादिपरिभाषया वदति तत्र निग्रह इत्याशयः तत्त्रापि चेत् यया कयाचित् परिभाषयोच्यतामिति परः प्रौद्या वदतिन तत्रायस्योपादानमिति उत्तरयोस्तु न सर्व वेति ॥ ६ ॥
"
याः
अपार्थकं लचयति । पौयपर्थं कार्यकारणभावस्तस्थायोगादसम्भवात् शाब्दबोधजनकाकाङ्क्षाज्ञानाद्यभावादिति फलितार्थः प्रतिसम्बवोऽसम्बद्ध े ऽर्थः प्रयोजनं शाब्दबोधरूपं यत्र यद्यपि दशदाडिमानि षड कुएडम जाजिनमित्यादाववान्तरवाक्यादर्श दोधकत्वादव्याप्तिरतिव्याप्ति व निरर्थके बथाप्यभिमतवः क्यार्थ बोधानुकूलाकाङ्गादिम्यून्यबोधजनकपदत्व ं तत् चा विज्ञातार्थे तु स्वस्य बोधोभवस्य बेति नातिव्याप्तिः उदाहरणन्तु अयोग्यानासनानाकाङ्क्षवाक्यम् ॥ १० ॥ समाप्तमभिमतवा - क्यार्थाप्रतिपादकभिग्रहस्थानचतुष्य प्रकरणम् ॥ ७५ ॥
#
For Private And Personal
-

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330