Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 322
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ५ अध्याये २ प्रातिकम्। ३०७ तथाप्य पधेयसङ्करेऽप्यपाधेरसाङ्कान्न दोषः न चासङ्कीर्णस्थलाभावः पर्वतोवङ्गिमान् धमात् योयो धमवान: स निरग्निरित्यु दाहरणे निरग्निचायमित्युपनये च तत्त्वात् एवं निगसनेऽपि बोध्यम् ॥ ४७ ॥ प्रतिज्ञासन्यासं लशयति । पक्षस्य स्वाभिहितस्य परेण प्रतिषेधे कृते सति तत्परिजिहीर्षया प्रतिज्ञातार्थ स्थापनयनमपलापइत्यर्थः यथा शब्दोऽनित्य ऐन्द्रियकत्वादित्यु को सामान्य व्यभिचारेण परेण प्रत्यु को क एवमाह शब्दोऽनित्य इति ॥ ५ ॥ __ हेत्वन्तरं लक्षयति । अव च हतावित्यनेन हेत्ववयवांशो न विक्षितोऽपि तु साधकांशः सच हेत्ववयस्थ उदाहरणादिस्थोवा अविशेषोन इति पूर्वोक्त इत्यर्थ विशेषमिच्छत इति साभिमायं तेन परोक्त दूषणोद्दिधोर्षया तब व हेतौ विशेषणान्तर प्रक्षेपोऽन्य हेतु करणं वा इयमपि हेत्वन्तरं तथा च परोक्तदूषणोद्दिधीर्षया तत्त्रं व हेतौ पूर्वोक्त हेतुतावच्छेदकातिरिक्ततताव छ दकविशिष्ट वचनं हेत्वन्तर हेतौ विशेषणदानएक हेत्वन्तरमिति प्राञ्चः पूर्वोक्तत्व हे त्ववयवे उदाहरणादौ वा यथा शब्दोनित्यः वाह्येन्द्रियप्रत्यक्षत्व दिल को सामान्ये ऽनै कान्तिकत्वेन च प्रत्यको सामान्यवत्त्वे सतोति विशेषणं एवं विशिष्ट हेतुमक्का यहाह्येन्द्रिय प्रत्यक्ष तदनित्यमित्युदारणे न्यू नत्व म प्रत्युत विशिटोलौ एवमुपनविशेषणेऽपि || ६ | समाप्तं प्रतिचाहे त्वन्यत राश्रितनिग्रहपञ्चक विश्वेषक्षक्षणप्रकरणम् ॥ ७६ ॥ __ अर्थान्तरं लक्षयति । प्रकृता प्रकतोपयुकात् ल्यवलोपे पञ्चमी तेन प्रकृतोपयुक्त मर्थ सुपे च्यासम्बड्वार्याभिधानं अर्थान्नरं प्रकृतानाका पिताभिधानमिति फलितार्थः यया शब्दोऽनित्यः कृतकत्वादित्य वा शब्दोगुणः सच काशयेत्यादि ॥ ७॥ निरथ कं लक्षति । वर्णानां क्रमेण निर्देशोजवगते त्यादिप्रयोगस्तत्तु ल्योनिर्देशोनिरर्थक निग्रहस्थानं अवाचक पद प्रयोग इति फलितार्थः वाचक त्वं शत्या निरूढलक्षणया शास्त्र परिभाषया वा बोध्य समयबभवव्यतिरेकेणेति विशेषणीयं तेन यलापदंशेन विचारः कर्तव्य इकि For Private And Personal

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330