Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याय २ श्राज्ञिकम् ।
३०५
तुल्यबलविरोधोविप्रतिषेधः तथा च प्रतिषेधस्य यो विप्रतिषेधस्तत्व प्रतिषेध दोषवद्दोष इत्यर्थः तथाहि शब्दोऽनित्यः प्रयत्नानन्तरीचकत्वादिति स्थापनावादिनः प्रथमः पञ्चः प्रयत्नकार्खानेकत्वात् काय्यं समइति प्रतिवादिनो द्वियोयः पच्चः प्रतिषेधातिषेधेऽप्यनैकान्तिकत्व तुल्यमिति वादिनस्तृतीयः पञ्चः विप्रतिषेधस्तत्रापि तथैवानैकान्तिकत्वं तत्समानदोषोद्भावनं वा चतुर्थः पच्चः ॥ ४१ ॥
पञ्चमं पचमाह प्रतिषेधं द्वितीयं पचं सदोषमभ्युपेत्य दत्व मदुक्त दोष मनुद्धृत्य प्रतिषेधविप्रतिषेधे मदीयपचे तृतीये समानं दोषं प्रसज्ञ्लयतस्तव मतानुज्ञानामकं निग्रहस्थानमित्यर्थः ।। 8२ ॥
·
षष्ठ' पक्षमाह | स्वपचः स्थापनारूपः प्रथमः पक्षः तं लचोकत्य महत्तोद्वितीयपञ्चः खपचलचणस्तयापेक्षा समादरः तत्र दोषानुद्भावममिति फलितार्थः तथा च मदीयपचे दोषमनुद्भाव्यंव स्वपचोपपादनं कर्त्त ु यस्वया हेतुर्निर्दिष्टः प्रतिषेधेऽपि समानोदोष इति तावता तवापि मतानुज्ञा दृक्षैवेत्यर्थः तदेवं षट्पच्या सुभयोरप्ययुक्तवादित्वादर्थासिद्धिः यदि तुं स्थामनावादी जातिवादिनं सदुत्तरेणैव दूषयति तदा षट्पची न प्रवर्त्तत इति ॥ ४३ ॥ इति कथाभासप्रकरणम् ॥ ७५ ॥
इति श्रीविश्वनाथभट्टाचार्खकृतायां न्यायसूलउत्तौ पञ्चमाध्यायस्वाद्यमाकिम् ॥ १ ॥
दोनों निग्रहस्थानविशेषलक्षणाभिधान' तदेव चाह्निकार्थः सप्त चेह प्रकरणानि तत्व चाद्यं प्रतिज्ञाहेत्वन्यतराश्रित निग्रहस्थान पञ्चकविशेषलचणप्रकरणम् यन्यानि च यथास्थानं वच्यन्ते तत्र विशेषलक्षणार्थमादौ विभजते । यत्र चस्वर्थे तेन एतानि तु निग्रहस्थानानि न पुनरपस्मारादिनाऽननुभाषणादिकं न वा झटिति सम्बरणेन तिरोहिता बाणीत्यर्थोलभ्यत इति प्राञ्चः नव्यास्तु चकारोऽनुक्तसमुच्चये तेन हष्टाने साधनवैकल्यादीनां परियहः ॥ १ ॥
तत्व क्रमेण प्रतिज्ञाहान्यादीनां लक्षयेषु वक्तव्येषु प्रथमोद्दिष्टां प्रतिज्ञाहानिं लचयति । प्रतिकूलो दृष्टान्तो यत्र स प्रतिदृष्टान्तः परपक्षः
For Private And Personal

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330