________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये २ प्रातिकम्।
३०७
तथाप्य पधेयसङ्करेऽप्यपाधेरसाङ्कान्न दोषः न चासङ्कीर्णस्थलाभावः पर्वतोवङ्गिमान् धमात् योयो धमवान: स निरग्निरित्यु दाहरणे निरग्निचायमित्युपनये च तत्त्वात् एवं निगसनेऽपि बोध्यम् ॥ ४७ ॥
प्रतिज्ञासन्यासं लशयति । पक्षस्य स्वाभिहितस्य परेण प्रतिषेधे कृते सति तत्परिजिहीर्षया प्रतिज्ञातार्थ स्थापनयनमपलापइत्यर्थः यथा शब्दोऽनित्य ऐन्द्रियकत्वादित्यु को सामान्य व्यभिचारेण परेण प्रत्यु को क एवमाह शब्दोऽनित्य इति ॥ ५ ॥ __ हेत्वन्तरं लक्षयति । अव च हतावित्यनेन हेत्ववयवांशो न विक्षितोऽपि तु साधकांशः सच हेत्ववयस्थ उदाहरणादिस्थोवा अविशेषोन इति पूर्वोक्त इत्यर्थ विशेषमिच्छत इति साभिमायं तेन परोक्त दूषणोद्दिधोर्षया तब व हेतौ विशेषणान्तर प्रक्षेपोऽन्य हेतु करणं वा इयमपि हेत्वन्तरं तथा च परोक्तदूषणोद्दिधीर्षया तत्त्रं व हेतौ पूर्वोक्त हेतुतावच्छेदकातिरिक्ततताव छ दकविशिष्ट वचनं हेत्वन्तर हेतौ विशेषणदानएक हेत्वन्तरमिति प्राञ्चः पूर्वोक्तत्व हे त्ववयवे उदाहरणादौ वा यथा शब्दोनित्यः वाह्येन्द्रियप्रत्यक्षत्व दिल को सामान्ये ऽनै कान्तिकत्वेन च प्रत्यको सामान्यवत्त्वे सतोति विशेषणं एवं विशिष्ट हेतुमक्का यहाह्येन्द्रिय प्रत्यक्ष तदनित्यमित्युदारणे न्यू नत्व म प्रत्युत विशिटोलौ एवमुपनविशेषणेऽपि || ६ | समाप्तं प्रतिचाहे त्वन्यत राश्रितनिग्रहपञ्चक विश्वेषक्षक्षणप्रकरणम् ॥ ७६ ॥
__ अर्थान्तरं लक्षयति । प्रकृता प्रकतोपयुकात् ल्यवलोपे पञ्चमी तेन प्रकृतोपयुक्त मर्थ सुपे च्यासम्बड्वार्याभिधानं अर्थान्नरं प्रकृतानाका पिताभिधानमिति फलितार्थः यया शब्दोऽनित्यः कृतकत्वादित्य वा शब्दोगुणः सच काशयेत्यादि ॥ ७॥
निरथ कं लक्षति । वर्णानां क्रमेण निर्देशोजवगते त्यादिप्रयोगस्तत्तु ल्योनिर्देशोनिरर्थक निग्रहस्थानं अवाचक पद प्रयोग इति फलितार्थः वाचक त्वं शत्या निरूढलक्षणया शास्त्र परिभाषया वा बोध्य समयबभवव्यतिरेकेणेति विशेषणीयं तेन यलापदंशेन विचारः कर्तव्य इकि
For Private And Personal