Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रहत्तौ।
___अनित्यममं लक्षयति । यदि दृष्टान्त घटसाधर्म्यात् कतकत्वात्तेन मह तुल्यधर्मातोपपद्यत इत्यत: शब्देऽनित्यत्वं माध्यते तदा सर्वस्य बानित्यत्वं स्यात् सत्वादिरू पसाधर्म्यसम्भवात् नचेदमर्थान्तरयस्तमिति वाच्यं सर्वस्यानित्यत्वे व्य तिरेकाग्रहादनुमानदूषणे तात्पर्य्यात् परस्यान्वयव्यतिरेकिणएवानुमानत्वादिल्याशयः तथा च व्यप्तिमपुरस्कृत्य यत्किञ्चिदृष्टान्नसाधर्म्य ण सर्वस्य साध्यवत्त्वापादनमनित्यसमा साध्यपदादविशेषसमाऽतोव्यवच्छेदस्तत्र सर्बाविशेष एवापाद्यते नतु सर्वस्य साध्यवत्त्वं यत्त अनित्यत्वेन समानित्यसबेति भाव प्रधानो निर्देशस्तथा च अन्वर्थ लब्धमेव लक्षसमिति तन्न वञ्जिमान् धमादित्यादौ महानसमाधर्मात् सत्त्वात्मवस्य वङ्गिमत्त्व स्थादित्यस्य जात्यन्तरत्वायत्तेः श्राचUस्तु साधम्यं वैधर्म्यस्थाप्यु पलक्षकं यथाकाशवैधात् कृतकत्वा छब्दोऽनित्यस्तथाकाशवैधादाकाशभिन्नत्वादितः सर्व मेवा नित्य स्थादिस्थञ्च लक्षणे यत्किञ्चिद्धर्मणेत्येव वाच्यमित्याहुः अत्र च वैधय॑स्य विपक्षावृत्तित्वान्न सर्वस्य माध्य वक्वा. पादनं किन्त्वात्मादीनामप्यनित्यत्वस्यादिति तत्र चार्थान्तरमित्यवधेयं प्र. तिकूलतर्क देशनाभामा चेयम् ॥ ३२ ॥ ____अत्रोत्तरमाह । यदि यत्किञ्चित्माधर्म्यात्सर्वस्य साध्यवत्वमापादयतस्तव साधर्म्य स्थासाधकत्वमभिमतं तदा त्वतकृतप्रतिषेधस्याप्यसिद्धिः तस्थापि प्रतिषेध्यसाधर्मेद्रण प्रस्त्तत्वात् त्वया ह्य वं माध्यते कतकत्व न साधकं दृष्टान्तसाधर्म्यरूपत्वात्सत्त्वादिवत् अत्र च त्वदीयहेतुस्त्वत्प्रतिषे ध्येन मदीयहेतुना कृतकत्वेन सत्वेन च सह साधर्म्य रूपस्तथाचायमपि न साधकः स्यात् ॥ ३३ ॥
यदि च साधर्म्य मात्र न साधकमपि तु व्याप्तिसहितमित्यभिमतं तदा कृतकत्वे तदस्ति नत सत्त्वति विशेष इत्याह | साध्यसाधनभावेन व्याप्यव्यापकभावेन दृष्टान्ते प्रज्ञातस्य. प्रमितस्य तस्य हेतुत्वात्सायकत्वात् तस्य हेतृत्वस्य उभयथा अन्वयेन व्य तिरेकेण च भावात् मदीयहे सौ सत्वात् सत्त्वादिना विशेष इति यदुक्त तन्न भवति ॥ ३४ ॥
इत्यनित्यसमप्रकरणम् ॥ ७ ॥ नित्यसमं लक्ष यति । अनित्यस्य भानः अनित्यत्वं तस्य नित्य सर्व
For Private And Personal

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330