Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये १ निकम् ।
३०१
अनुपलब्धिसमं लक्षयति । यद्यपि चेयं द्वितीयाध्याये दर्शिता दूपिता च तथाप्यनुपलब्धिसमजातिरेवमिति तत्वानुने रत्व क्रमप्राप्तऽभिधीयते तत्रायं क्रमः नैयायिकस्तावच्छब्दानित्यत्वमेव साध्यते यदि शब्दो नित्यः स्यादुचारणात् प्राक्कतोनोपलभ्यते न हि घटाद्यावरण कुद्यादिवच्छब्दस्थावरणमस्ति तदनुपलब्धेरिति तवैवं जातिवादी प्रत्यवतिछते यद्यावरणानुपलब्धेरावरण भावः सिध्यति तदा बावरणानुपलब्धेरप्यनु पलम्भादावरणानुपलब्धे रम्यभावः सिध्धेत तधाचावरणानुपलचिप्रमाणक आवरणाभावो न स्यादपित्वावरणोपपत्तिरेव स्थादिति शब्दनित्यत्वे नोक्न बोधकं यक नन्वनुपलब्धेरनुपलब्ध्यन्न रानमेक्षणात् कथमेवमिति चेत इत्य अनुपलब्धेरनुपलब्धवन्तरानपेक्षणे खबमेव खस्सिबनुपलब्धिरूपेति वाच्य तथा च तयैवानुपलब्धधानुपलब्धत्वसम्भवात्तदभा-- सिद्धेः स्वात्मन्यनुपलब्धिरूपत्वाभावेऽनुपलब्धित्वमेव न स्यात् अनुपलभेरनुपलब्धान्तरापेक्षणेऽनवस्था स्पष्टै व इत्यञ्चैवंरूपेण प्रत्यवस्थानमनुपलब्धिसम इत्यर्थः प्रतिकूलतकदेशनाभासा चेयम् ॥ ३९ ॥
अत्रोत्तरमाह। अनुपश्चिः आत्मन्यनुपलचिरिति कोऽर्थः स्वयमनुपलब्धिरूपेति चेद्भवत्येव खविषयिण्यं नुपलब्धिरिति चेनेदं प्रसन अनुपलभेरनुपलम्मात्मकत्वात् उपलम्भाभावात्मकत्वात् अभावस्य च निर्विघयकत्वात् खात्मन्यनुपलब्धि त्वाभावेऽनुपलब्धि त्वमेव कथमस्या इति चेत् कतमोविरोधः नहि घटः स्वविषयो न भवतीति नायं घटः यावरणाभावः कथमनुपलब्धिविषय इति चेत् क एबमाइ किन्त्वनुपलब्धिसहवतेन्द्रियग्राह्य त्वादनुपलब्धिग्राह्य इत्युपचयंते अतस्तदमुपलधेरनुपलम्भादित्यादिकमहेतः अन्यथा त्वत्साधनमपि दोषानुपलब्धेरनुपलम्भात् सदोष मेव स्यादिति ॥ ३० ॥
नन्व नुपलब्धेः खस्मिन्ननुपलब्धित्वाभावेऽनुपलब्धिरपि केन सिध्ये द: तन्याह । अध्यात्म आत्मन्यधि ज्ञानबिकल्पानां ज्ञानविशेषाणां भावाभाव. योर्म मसा सम्बेदनात् घटं साक्षात्करोमि वनिमनु मिनोमि नानुमिनोमीत्येवं ज्ञानविशेषतदभावानां मनसैव सुग्रहत्वादिति भावः ॥ ३१ ॥
इति अनुपलब्धिसम प्रकरणम् ॥ ७१ ॥
For Private And Personal

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330