Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ५ अध्याये १ किम् | पूर्ववर्त्तितामात्रेणैव हेतुतासम्भवात् अन्यथा त्वदीयहेतोरपि साध्यं न सिध्येदित्याह । हेतुफलभावखण्डने प्रतिषेधस्याप्यनुपपत्त ेः प्रतिषेद्धव्यस्य परकीय हेतोर्न प्रतिषेध इत्यर्थः ॥ २० ॥ २८८ दूति हेतुसमप्रकरणम् ॥ ६६ ॥ क्रमप्राप्तमर्थापत्तिसमं लचयति । कार्थापत्तिरर्थापत्त्याभासः तथा चार्थापत्त्याभासेन प्रतिपच्तसाधनाय प्रत्यवस्थानमर्थापत्तिसमः श्रयमाशयः - र्थापत्तिर्हि उक्त ेनानुक्तमाचिपति यथा शब्दोऽनित्य इत्युक्तेऽर्थादापद्यतेऽन्यत् नित्य ं तथा च दृष्टान्तासिद्धिः विरोधश्च कृतकत्वादनित्य इत्युक्त ेऽर्थादापन्नम् अन्यस्माद्धेतोर्बाधः सत्प्रतिपचो वा अनुमानादनित्य इत्युक्त प्रत्यचान्नित्य इति च बाधः विशेषविधेः शेष निषेधफलकत्वमित्यभिमानः सर्वदोषदेशनाभासा चेयम् ॥ २१ ॥ 1 त्रोत्तरम् । किमुक्तेन मुक्त यत्किञ्चि देवार्थी दापद्यते उक्तोपपादकं वा वाद्ये त्वत्पचहानिरव्यापाद्यतां त्वयानुक्तत्वात् अन्त्ये अस्या अर्थापत्तेरनैकान्तिकत्वम् एकान्तिकत्वम् एकपक्षसाधकत्वं बलं तन्नास्ति नहि अनित्य इत्यस्योपपादकं नित्यत्वमिति न हि विशेष विधिमात्र शेषनिषेधफलकमपि त्व सति तात्पर्य्ये कचित् न हि नीलोघट इत्युक्त समन्यदनीलमिति कचित्प्रतिपद्यते ॥२२॥ For Private And Personal · इति अर्थापत्तिसमप्रकरणम् ॥ ६७ ॥ व्यविशेषसमं लच्तयति । एकस्य धर्मस्य कृतकत्वादेः शब्दे घटे चोषपत्तेः सत्त्वात् यदि शब्दद्घटयोरनित्यत्वेनाविशेषः उच्यते तदा सर्वेषामविशेषप्रसङ्गः कुतः सद्भावोपपत्तेः सतः सन्नात्वस्य ये भावाधर्माः सत्त्वप्रमेयत्वादयस्तेषामुपपत्तेः सत्त्वात् तथा च सर्वेषामभेदे पञ्चाद्यविभागः सर्व्वेपामेकजातीयत्वेऽवान्तरजात्युच्छ ेदः सर्वेषामनित्यत्वे जात्यादि बिलय इत्यादि तथा च सन्मावत्तिधर्मेणाविशे षापादनमविशेषस मेति फलि - तम् अत्र चाविशेषसम इति लच्यनिर्देशः सद्भावोपपत्तेः सब्बविशेष प्रसङ्गादिति लचणं शेषं व्यत्पादकं प्रतिकूलतर्कदेशनाभासा चेयम् ॥ २२॥ बत्त्रोत्तरमाह । तद्धस्तस्य हेतोर्धम्मौव्यात्यादिस्तस्य कचित् क

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330