Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 315
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३०० न्यायसूवरत्तौ। तकत्वादौ उपपत्तेः सत्वात् कचित्र व दो अनुपपत्तेः अभावात् त्वदनस्य प्रतिषेधस्याभावोऽसम्भव इत्यर्थः ॥ २४ ॥ इति अविशेषसमप्रकरणम् ॥ ६॥ उपपत्तिसमं लक्षयति | उभयं पक्ष प्रतिपक्षी तयोः कारणस्य प्रमाणस्य उपपत्तेः सत्त्व त तथा च व्याप्तिमपुरखा त्य यत्किञ्चिद्धर्मेण परपक्षदृष्टान्ने न स्वपक्षसाधनेन प्रत्यवस्थानम् उपपत्तिसमः यथा शब्दोऽनित्यः कृतकत्वादित्यु के यथा त्वत्पक्षेऽनित्यत्वे प्रमाणमस्ति तथा मत्यक्षोऽपि सप्रमाणकः त्वत्मज्ञमत्मचान्यतरत्वात् त्वत्पक्षवत् तथा च बाधः प्रतिरोधो वा तहेशनाभासा चेयम् ॥ १५ ॥ अत्बोत्तरमाह। अयं त्वटुक्त प्रतिषेधो न सम्भवति कुतः मत्पने उपपत्तिकारणस्य मत्म नसाधक प्रमाणस्य त्वयाऽभ्यनुज्ञानात् त्वयाहि मत्पक्षस्य दृष्टान्तीकरणेन सप्रमाणकत्वमनुज तमतः कथं तत्प्रतिषेधः शक्यते काम अनुज्ञातस्थापि प्रतिषेधे व पक्ष एव किं न प्रतिषिध्यते ॥ २६ ॥ इति उपपत्तिसमप्रकरणम् ॥ ६ ॥ उपलब्धि समं लक्षयति | वादिना निर्दिष्टस्य कारणस्य साधनस्थाभावेऽपि साध्यस्योपलम्मात् प्रत्यवस्थानमुपलब्धिसमइत्यर्थः तथाहि पर्व तो वनिमान् धमादित्यादिकं वहावधारणार्थ मुच्यते न च तत्सम्भवति धर्म विना आलोकादितोऽपि वङ्गिसिद्धेः तथा च न तस्य माधकत्वमिति प्रतिकूलतर्कः भ वा धूमाइङ्गिमानेवेत्य वधारणं द्र व्यत्वादेरपि धमेन साधनात् न वा पर्वत एव वनिमानेवेत्यादिकम् छायधारयितुं शक्यते महानसादेरपि वनिम वादन्यथादृष्टान्नासिद्धिः स्यात् एवं वनिमून्यपर्वतस्यापि सत्या. हाध इत्य दि तद्देशनाभासा चेयम् ॥ २७ ॥ __ अबोत्तरमाह। कारणानरात् माधनान्तरादालोकादितोऽपि तस्य धर्मस्य साध्यस्योपलब्धे स्वतः प्रतिषेधो न सम्भवति अयमाशयः नहिवयमवधारणार्थं वह्निमान् धमादित्यादिकं प्रयुञ्जमहे अपितु सन्दिग्धस्य बङ्गे: सिद्ध्यर्थं अन्यथा त्वदुक्रमसाधकतासाधनमपि न स्यादसाधकतासाधकान्तरस्यापि रुत्व त् ॥ २८॥ इति उपलब्धिप्रकरणम् ॥ ७० ॥ For Private And Personal

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330