Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ५ अध्याय १ प्राज्ञिकम् । २४७ बना तदभावव्याप्यवत्ताज्ञामाभावात हेतू पादाने व सदुत्तरत्वमेवेति भावः इति ॥ ११ ॥ इनि प्रसङ्गसमप्रतिष्टान्तसमप्रकरणम् ॥६॥ क्रनम तमनुत्पत्तिसमं लक्षयति । प्रागुत्यत्तेरिति साधनाङ्गखेति शेषः कारणाभावात् हेत्वभावात् तथा च साधनाङ्गपक्षहेतदृष्टान्त ानामुत्पत्त: प्राक हेत्वभाव इत्यनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः यथा घटो रूपवान् गन्धात् पटवदित्य को घटोत्पत्तेगन्धोत्पत्तेच पूर्व हेत्वभावादसिद्धिः पटे च गन्धोत्पत्तेः पूर्व हे त्वभावेन दृष्टान्नासिद्धिः एवं आद्यक्षणे रूपाभावाहा धञ्च अनुत्पत्त्या प्रत्यवस्थानस्य तत्रापि रचात उत्पत्तः प्रचं हेत्वाद्यभावेन प्रत्यवस्था नस्यैव लक्षणत्वात् जानित्वे सतीति च विशेषणीयं तेनोत्यत्तिकालावच्छिन्नो घटो गन्धयानित्यत्र बाधेन प्रत्यवस्थाने नातिव्याप्ति : असियादिदेशनाभासा चेयम् ॥ १५ ॥ अवोत्तरमाह | उत्पन्नस्य तथा भावात् घटाद्यात्मकस्वात् तत्र कारबस्य हेतोरुपपत्तेः सत्त्वात् कथं कारण प्रतिषेधः अयमाशयः पक्षे हेत्वभावोऽसिद्धि : नत्वनुत्पन्ने हेत्वभावः सम्भवति अधिकरणाभावात् न हि हेत्वभावमात्रासिद्धिः त्वदीयहे तोरपि कचिदभावसत्त्वादतेन दृष्टान्नासिनिर्व्याख्याता यदा कदाचिझे तर त्यो नैव दृष्टान्त त्वोपपत्ते: एवं हेत्वादीनां यदा कदाचित्यो सत्य देव हेत्वादिभावो म त सार्वत्रिकी तदपेक्षेति ॥१३ इत्यनुत्पत्तिसमप्रकरणम् ॥ ६३ ॥ क्रमप्राप्त मंशयसमं लनयति । नित्यानित्य साधादिति मंशयकारणोपलक्षणं तेम समानधर्मदर्शनादियत्किञ्चित्मयकारण, बलात् संशयेन प्रत्य व स्थानं मंशयसमा अधिकन्नदाहरणपरं तथा हि शब्दोऽनित्यः कार्यत्वाइटवदित्य के सामान्ये गोत्वादी दृष्टान्ले घट ऐन्द्रियकत्वं तुल्यं रथा कार्य त्वानिर्णायकादनित्यत्व निर्णीयते तथः ऐन्द्रिय कत्वात संशय. कारणादनित्यत्वं मन्दिह्यतां एवं शब्द त्वाद्यसाधर्मदर्शनादपि संशयो बोध्यः तथा च हेत ज्ञाऽप्रामाण्य शङ्काधान द्वारा साध्यसंशयात् सत्पतिपच्च देश नाभासेयम् ॥ १४ ॥ ___ अवोत्तरम् । साधर्म्यात्माधर्म्य दर्शनात् संशय ग्रापाद्य मानेऽपि न संशयो वैधाधर्म्यदर्शनात् यदि च कार्यत्वरूपविशेषदीपि संशयस्त For Private And Personal

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330