Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५ अध्याये १ आह्निकम् ।
अस्य दृष्टान्तस्य पचे सात्साध्यसिद्धिर्न त हटान्नदृत्तियावद्धविच्छि अस्य पच्ते सत्वम् एवं निकल्पसमेऽपि प्रकृतसाध्यव्याप्यात् प्रजतहेतोः 'साध्यसिद्विस्तद्द धर्म्यात् यत् किङ्किद्यभिचारात् कृतः प्रतिषेधो न सम्भवति नहि यत्किचिह्यभिचारादेव महतहेतोः प्रकृतसाध्यासाधकत्वमतिप्रसङ्गात् एवं साध्यसमेऽपि व्याध्याद्ध तो सिद्ध पचे साध्यसिद्धिर्न तु पचदृष्टान्तादयोऽप्यनेन साध्यन्ते तथा सति कचिदपि साध्यसिद्धिर्न स्यात् त्वदीयदूषणमपि विलीयेत ॥ ५ ॥
२८५
वयव साध्यसमा समाध्यन्तरमप्याह । दृष्टान्तोपपतिष्टान्नतोपपत्तिः साध्यातिदेशात् दृष्टान्ते हि साध्यमतिदिश्यने तावतैव दृष्टातत्वमुपपद्यते नत्वशेषो धर्मः पचदृष्टान्तयोरभेदापत्त ेः पचादेरपि माध्यसमत्व पेतेन प्रत्युक्त ं दृष्टोऽन्तो दृष्टान्तः पचः तमाह किमा नित्यतः पोकीत नात्तथा चाभ्यस्यातिदेशात् साधनात् पक्ष इत्युच्यते न ल चोपायतेऽतिप्रसङ्गादिति भावः ॥ ६ ॥
3
समाप्त (जातिषट्कप्रकरणम् || ६ ||
क्रमात पापातसमौ लचयति । हेतोरिति साधकत्वमिति शेष प्राप्तिपचे दोषमाह प्रायाऽविशिष्टत्वादिति द्वयोरपि प्राप्तत्वावि शेषात् किङ्कत्य साधकं पाप्राक्षे दोषमाह प्रति प्राप्तस्य साधकत्वेऽतिप्रसङ्गात् साधकत्वञ्चाल कारकज्ञापक साधारणम् एवञ्च कारकज्ञापकलचं साधनं कार्यज्ञाप्यलचणेन साध्येन सम्बधं सत्साधकं चेत्तदा सत्त्व विशेषःन्न कार्य्यकारणभावः तत्सम्बभ्वस्य प्रागेव ज्ञातत्वान ज्ञाप्यज्ञापकभावः प्राप्तयोर्न जन्यजनकभावः प्राप्तत्वेन लक्णोदकयोरिवाभेदादित्याशय इत्यन्ये तथा च प्राप्याऽविशेषादनिष्टापादनेन प्रत्यवस्थानं प्राप्तिसमा यदि चात्राप्त' लिङ्गं साध्यबुद्धिं जनयति साध्यभावबुद्धिमेत्र किन्त ेन न जनयेत् श्रप्राप्तत्वाविशेषात् तथा चाप्राप्तया बाधकत्वादनिष्टापादनममाप्तिसमा प्रतिकूलतर्कदेशनाभासे चे मे ॥ ७ ॥
For Private And Personal
W
अनयोरसदुत्तरत्वे बीजमाह । दण्डादितो घटादिनिष्पत्ते दर्शनात् सर्व लोकप्रत्यचसिद्धत्वादभिचारात् श्येनादितः शत्र पोड़ने च व्यभिचारान्न त्वदुक्तः प्रतिषेधः सम्भवति न हि कारणं दण्डादि प्रागेव घटा
७

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330