Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याय २ आङ्गिकम्।
२५७
भावादिति भाध्यमिति टोकादर्श नान्नेदं सूत्र किन्त तुच्छतया सूत्रकृताऽदूषणानन्यूनतापरिहाराय भाष्यकता सदुनमिति मन्यन्ते ॥ १० ॥
समाप्नं बुंयनित्यताप्रकरणम् ॥ ३३ ॥ स्फटिके व नानात्वभ्वम इत्यसहमानः सौगतः शङ्कते। स्कटिका न्यवाभिमानवदित्यहेतुः कुतः स्फटिकेऽयपरापरोत्यत्तेः विलक्षण विलक्षणस्फटिकोत्पत्ते: तंत्र मानमाह व्यक्तीनां भावानां क्षणिकत्वात् तत्साधनाय भाष्यं उपचयापचय प्रबन्धदर्शनाच्छरोरेषु प्रतिक्षणं शरीरेधूपचयापचय. दर्शनानानात्वं नहोकस्मिन्नवयविनि परिमाणहयसमावेश इति भावः इदं सूत्रमेवेति केचित् ॥ ११ ॥
सिद्धान्तसूत्रम् | पदार्थानां विनायसामग्रीवैशियनियमे मानाभावात् अभ्युपेत्याह यथा दर्शन मिति यदि कस्यचिहिनाशमियोवैशिष्य मानं स्यात्तदा क्षणिकत्वं तस्याभ्यनुजःयतए व यथाऽन्त्य शब्द इति ॥ १३ ।।
यस्य नरमाइ । न स्फटकादेः क्षणिकत्वं यतउत्पत्तिविनाशकारणान्युपलब्धा निर्णो तान्यवयवोपचयापचयादीनि न च स्फटिके विनाश. कारणमुपलभ्यते येन पूर्व विनाशोऽपरोत्पत्तिश्च स्यादिति भावः ॥ १२ ॥ ___ प्राक्षिपति । दथुत्पत्तिवद्दध्युत्पत्तिकारणानुपलब्धिवत् तदुपपत्तिः पूर्वस्फटिकविनाशकारणानुपलभे रु सरस्फटिकोत्पत्तिकारणानुपलब्धेचोपपत्तिः स्यादिति भावः ॥ १४ ॥
सिद्वानसूत्रम् । दनः क्षीरविनाशस्य च प्रत्यक्षसिनत्वात्तत्कारणं कल्प्यते नत्वेवं स्फटिकविनाश त्मादावुपलभ्ये ते येन तत्कारणकल्पनं ॥ १५ ॥
· सौगतमते सांख्य दूषणमुपन्यस्यति । न चीरस्य नाशो दभश्चोत्पत्तिः किन्तु क्षीरस्य परिणामः परिणापशब्दार्थो गुणान्तरप्रादुर्भावः विद्यमानस्य शोरस पूर्वरसतिरोभावोऽम्लरसात्मक गुणान्तरस्याविर्भावादित्यर्थः ॥ १६ ॥
एतनिराकरोति सूत्रकारः। व्यूहान्तरादूचनान्तरात् पूर्वावयवसंयोगनाशो द्रव्यान्तरोत्मादश्चानुभविक इति भावः ॥ १७ ॥
दोषान्नराभिधानाय सिद्धान्तिनः सूत्रम् । कचिचोपलब्धेरनै कान्नः शोरदधिदृष्टान्तेन विनायोत्पादावकारणकावेवेति न युक्त' घटादौ सका.
For Private And Personal

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330