Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ आश्रिकम् ।
२५४
ननु बझेरात्म गुणत्वे संस्कारात्म मनोयोगयोः सत्वात् स्मृतीनां योग. पद्यं स्यादौ कदेशिनः परिहारमा शङ्कते। ज्ञानं सस्कारकारण समवेतं यदव छ हेन तद वच्छेदेन मनःसनिकर्षस्य स्मृत्युत्पादकत्वात्तस्य च क्रमि. कत्वाब स्मृतियोगपद्यमित्यर्थः ज्ञायतेऽनेनेति ध्युत्म त्या ज्ञान पदं संस्कार परमित्यन्ये ॥ २६॥ ___ त मतं दूषयति । उक्तं न युक्त मनसः अन्तःशरीर एत्तित्वात् अन्तःश - रीरे वृत्तिर्मानजनकोभतोव्यापारो यस्य तत्त्वात् शरीरातिरिक्तावच्छ देनात्ममन योग य ज्ञानाहे तत्त्वा छरीरावच्छिन्नस्य हेतृत्व तद्दोषता दस्थामित भावः ॥७॥
एकदेशी शङ्कते। शरीरावछिन्नात्म मनोयोगोन हेतुः साध्यत्वात् असितत्वात् मानाभावादिति भावः ॥ ३८ ॥
सिहा नसूत्रम् । उक्त प्रतिषेधोन युक्त स्मरतः शरीरधारणरूपाया - उपपत्तेर्य करन्यथा मनसोवहि वे शरीरावच्छिन्नाम मनोयोगाभावेन प्रयत्नाभावे शरीरधारणं न स्यादिति भावः ॥ २६ ॥
पुनःशङ्कले । शरीराधारणं न मनस: आशुगतित्वाच्छोघ्रमेव शरीरे पराहत्तेः ॥ ३० ॥
दूषयति | मनमः शीघमागमनं न युक्त स्मरणे कालनियमाभावात् कदाचिच्छीघ्र म यते कदाचि प्रणिधानाहि लम्बे नापीति न च प्रणिधानं शरीरानःस्थितमनस एव वहिनिगमस्तु स्मरणाव्यवहितपर्व मेवेति वाच्यं वहिर्निर्गमा नन्तःप्रवेशानुकूल क्रयाविभागादिकाल कलापं यावच्छ रीरधारणं न स्यादिति भावः ॥ ३१ ॥ ___ एकदेशिम तमन्य एकदेशो दूषयति । वहिः प्रदेशविशेषे मनः संयोगविशेषोन सम्भवति स हि न स्मृत्यर्थ म त्म प्रेरणेन तस्य स्मरणीयन नपूर्व कतया मागे व स्मन्यापत्ते: नापि यदृच्छया अकस्मात् आकस्मिकत्वस्य निघवात् नापि मनसोजतयाज्ञाहतया मनमोज्ञातत्व नभ्यु पगमात् प्रेरणयह छाताभिः प्रयत्ने छ । ज्ञानेरिवर्थ इति कश्चित्तन्न प्रयत्नेनैव चरितार्थ त्वायत्त: ॥ ३॥
एतनराकरोति। त्यादिकं पश्यतः कण्टकादिना पाद व्यथ सेन
For Private And Personal

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330