Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir १८४ न्यायस्वरत्तौ। घटत्वादिवत् स्वरूपेणैवावयविनो हत्ने सम्भवात् हप्त: कत्म्क देशान्यतरनियमोघटत्वादो, व्यभिचार्थ प्रयोजकति भावः ॥ १२ ॥ तदसंशयः पूर्वहेतुप्रसिद्धत्वादित्य नेन सर्वाग्रहणमवयव्यसिद्धेरिति पूर्बोनयुक्तिः स्मारिता पूर्व पक्षी तो दूषयितुमुपक्रमते । यथा तैमिरिकस्य तिमिरग्रस्त चक्षुषो नैकः केशः प्रत्यक्षः किन्तु तत्ममूहः एवमेकः परमाणुरप्रत्यक्षः तत्समूहरूपो ध ठादिः प्रत्यक्षः स्यात् ॥१३॥ ___ उत्तरयति । इन्द्रियाणां पाटवे विषयग्रहणस्य पाटवं प्रकर्षः इन्द्रियाणां मान्छे तह,हणस्य मान्द्यमपकर्षः न त पटुतरं चक्षुः शब्द ग्टह्णाति तदिदमुन स्वविषयानतिक्रमेणेति फलितार्थमाह नाविषये वृत्तिरिति तथा च खाविषयं परमाणु समहत्वापन्न मपि कथं चक्षुर्ट लीयादिति भावः ॥ १४॥ दोषान्त राभिधानाय सूत्रम् एक्सप्रकारेण पृत्तिविकल्प दोषोऽवयविन्य वयवे च प्रसनः आमलयात् प्रलयोऽभावस्तथा च साभाव एवं स्यान्न कस्यापि ग्रहणमिति साधूनं सर्वाग्रहणमवयव्यसिद्धे रिति ॥१५ ॥ अस्तु सर्वाभावइत्यवाह | आत्रयनाशाद्यभावेन परमाणो शाभावेन तत्सम्भवात् यहा नन्ववयवावयविप्रवाहवया मलयपर्यन्तं स्वीकार्य : मलये च निखिल टथिव्यादिनाशात्मनः सर्गोन स्थादित्याशयेन शङ्कते अवयवेति समाधत्ते नेति न सकलष्टथिव्यादिमाशः परमाणुसद्भावादित्यर्थः ॥ १६ ॥ परमाण रेव क इत्यवाह। बुटः परं यदतिसूक्ष्म तत्परमाणुः वाशब्दोऽवधारणे अथ वा बुटेरवयवस्तदवयवोवा परमाणु रिति विकल्पा र्थो वाशब्द: यहा बुटेः परं सूक्ष्म परमाणः लुटावेव वा विश्राम इति विकल्पोऽभिमत : ॥१७॥ समाप्तनवयवावयविप्रकरणम् ॥ ५४॥ ___ अथ विश्वस्य शून्यत्वात् क. परमाणुसम्भावनेति मनिरा करणाय निरक्यवप्रकरणं तत्त्र पूर्वपक्षसूत्रम् । तस्य निरवयवस्याणोरनुपपत्तिः कुतः अाकाशव्यतिभेदात् अन्तर्वहिचाकायसमावेशात् तथा च सावयवस्त तश्चानित्य इति ॥१८॥ For Private And Personal

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330