Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याय २ वाह्निकम् ।
२८७
तदा कथं घटइति ज्ञानस्य घटाकारत्वं मन्यसे ज्ञानस्यैवानुत्पत्ते रिति ॥३॥ ननु प्रमाणप्रमेयव्यवहारो न पारमार्थिकः परन्तु विज्ञानानि तत् तदाकारणानि वासनापरिपाकवशादेव स्वामम त्यय वदेन्द्रजालिक प्रतीतिचाविर्भवन्तीत्याययेन शङ्कते त्वाभ्यां स्पष्टम् ॥ ३१ ॥ २२ ॥
समाधत्ते । वाह्याभावस्यासिद्धिः हेत्वभावात् प्रमाणाभावात् काथवा तोचचुरादेरनभ्युपगमे घटोऽयमित्यादिज्ञानानामसिद्धिरित्यर्थः न च वासनावशात्स्यादिति वाच्यं वासनाया अतिरिक्तत्वेवाह्योपगमप्रसङ्गात् वाचनायाः सन्तन्यमानतया चाचुषादेरपि सन्तानापत्तिरिति दिक् ॥ ३३ ॥
नवसद्दिषया हेतुका स्यपि स्यानप्रत्ययाद्रव भावना प्रत्यया इव परेऽपि प्रत्ययाभवेयुरित्यत श्राह । पूर्वौपलब्धविषय इति शेषः सङ्कल्पउपनीतभानं यथा स्मृत्यादिः पर्यो पलश्वविषयकः तथा स्वानप्रत्ययोऽपीति न निर्व्विषयकः न च स्वप्र स्वमपि खादति निजशिरः खण्डनमपि पश्यति नत्विदं पूबौपलब्धमिति वाच्य' स्वस्य खादनस्य च निजशिरसः खण्डनस्य च पव्र्वोपलब्धत्वात्संसर्गभानस्य च वान्तत्वात् नवाऽ TS हेतुकत्वं स्मृत्यादिदृष्टान्तेन संस्कारस्य स्मृतेश्च मृतौ विशिष्ट बुद्धौ च हेतुत्वया - भिमतत्वात् तत्व भ्रमे दोषः कालविशेषोऽदृष्टविशेषो दोधोवेत्यन्यदेतत् ॥ ३४ ॥
ननु भ्रमस्यापि सद्विषयकत्वे तत्प्रतिरोधः कथं स्यादित्याशङ्क्याह | मिथ्योपलब्धे माया गन्धर्व नगरादिज्ञानस्य तत्त्वज्ञानादनारोपितवस्तुप्रत्ययाद्विनाशः प्रतिरोधः भ्रमत्वज्ञानं वा एवं स्वप्रप्रत्ययस्यापि दर्पणमुखविभ्व मस्य तत्त्वज्ञानेनाप्रतिरोधेऽपि भ्भ्रमत्वज्ञानं भवत्येवेति भावः ॥ ३५ ॥
माध्यमिकस्तु वाह्यासत्वं प्रसाध्यते तदृष्टान्तेन बुद्धेरप्य सत्त्व' साधयति तं प्रत्याह । एवं वाह्यवद्द द्वेरपि न प्रतिषेधः निमित्तसद्भावो - पलम्भात् सहेतुकत्वस्य प्रमितत्वात् नह्यलीकं सहेतुकं सम्भवति हेतुकत्वे च कादाचित्कत्वव्याकोपः केचित्तु भ्रमस्य सद्विषयत्वे प्रमात्वं खादित्यत्राह बुद्ध रिति एवं प्रमात्व' निमित्तस्य प्रकारस्य सद्भावः सत्त्वं यत्र तथा च शुक्तिरजतयोः सत्यत्वऽपि शुक्तौ रजतत्ववैशिष्याभावाच तद्दु प्रभा - त्वमिति भाव इत्याङः ब्रत्र चोपलम्भ पदमनतिप्रयोजनकम् ॥ ३६ ॥
W
For Private And Personal

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330