________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याय २ वाह्निकम् ।
२८७
तदा कथं घटइति ज्ञानस्य घटाकारत्वं मन्यसे ज्ञानस्यैवानुत्पत्ते रिति ॥३॥ ननु प्रमाणप्रमेयव्यवहारो न पारमार्थिकः परन्तु विज्ञानानि तत् तदाकारणानि वासनापरिपाकवशादेव स्वामम त्यय वदेन्द्रजालिक प्रतीतिचाविर्भवन्तीत्याययेन शङ्कते त्वाभ्यां स्पष्टम् ॥ ३१ ॥ २२ ॥
समाधत्ते । वाह्याभावस्यासिद्धिः हेत्वभावात् प्रमाणाभावात् काथवा तोचचुरादेरनभ्युपगमे घटोऽयमित्यादिज्ञानानामसिद्धिरित्यर्थः न च वासनावशात्स्यादिति वाच्यं वासनाया अतिरिक्तत्वेवाह्योपगमप्रसङ्गात् वाचनायाः सन्तन्यमानतया चाचुषादेरपि सन्तानापत्तिरिति दिक् ॥ ३३ ॥
नवसद्दिषया हेतुका स्यपि स्यानप्रत्ययाद्रव भावना प्रत्यया इव परेऽपि प्रत्ययाभवेयुरित्यत श्राह । पूर्वौपलब्धविषय इति शेषः सङ्कल्पउपनीतभानं यथा स्मृत्यादिः पर्यो पलश्वविषयकः तथा स्वानप्रत्ययोऽपीति न निर्व्विषयकः न च स्वप्र स्वमपि खादति निजशिरः खण्डनमपि पश्यति नत्विदं पूबौपलब्धमिति वाच्य' स्वस्य खादनस्य च निजशिरसः खण्डनस्य च पव्र्वोपलब्धत्वात्संसर्गभानस्य च वान्तत्वात् नवाऽ TS हेतुकत्वं स्मृत्यादिदृष्टान्तेन संस्कारस्य स्मृतेश्च मृतौ विशिष्ट बुद्धौ च हेतुत्वया - भिमतत्वात् तत्व भ्रमे दोषः कालविशेषोऽदृष्टविशेषो दोधोवेत्यन्यदेतत् ॥ ३४ ॥
ननु भ्रमस्यापि सद्विषयकत्वे तत्प्रतिरोधः कथं स्यादित्याशङ्क्याह | मिथ्योपलब्धे माया गन्धर्व नगरादिज्ञानस्य तत्त्वज्ञानादनारोपितवस्तुप्रत्ययाद्विनाशः प्रतिरोधः भ्रमत्वज्ञानं वा एवं स्वप्रप्रत्ययस्यापि दर्पणमुखविभ्व मस्य तत्त्वज्ञानेनाप्रतिरोधेऽपि भ्भ्रमत्वज्ञानं भवत्येवेति भावः ॥ ३५ ॥
माध्यमिकस्तु वाह्यासत्वं प्रसाध्यते तदृष्टान्तेन बुद्धेरप्य सत्त्व' साधयति तं प्रत्याह । एवं वाह्यवद्द द्वेरपि न प्रतिषेधः निमित्तसद्भावो - पलम्भात् सहेतुकत्वस्य प्रमितत्वात् नह्यलीकं सहेतुकं सम्भवति हेतुकत्वे च कादाचित्कत्वव्याकोपः केचित्तु भ्रमस्य सद्विषयत्वे प्रमात्वं खादित्यत्राह बुद्ध रिति एवं प्रमात्व' निमित्तस्य प्रकारस्य सद्भावः सत्त्वं यत्र तथा च शुक्तिरजतयोः सत्यत्वऽपि शुक्तौ रजतत्ववैशिष्याभावाच तद्दु प्रभा - त्वमिति भाव इत्याङः ब्रत्र चोपलम्भ पदमनतिप्रयोजनकम् ॥ ३६ ॥
W
For Private And Personal