Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२८८
न्यायसूत्रहत्तौ।
न वा मिथ्याबुद्धिदृष्टान्ने न ज्ञानमात्रस्यासन्मानविषयकत्व सहिष. यकत्वाभावोवा सम्भवतीत्याह । तव धार्मखरूप प्रधानं आरोग्य तथाच भ्रमै धर्मयशे प्रमात्वमारोप्यरजतत्वाद्यं च चमत्वमिति दृष्टान्तासिद्धि रिति भावः केचित्त प्रमात्वाप्रमा वयोर्विरोधानकल समावेश इत्यत आह तत्त्वेति तथा च विषयभेदान्त्र विरोध इति भावः इत्याहुः ॥ ३७ ॥
समाप्त वाह्यार्थभङ्ग निराकरण प्रकरणम् ॥ ५६ ॥ ननु शास्वाधीनं तत्वज्ञानं क्षणिकमतस्तन्नाथे मिथ्यान.नं स्यादेव नहि ताशं किञ्चिदेव ज्ञानं दृढभूमिसवासनमिथ्याज्ञानसमुन्मूलनक्षममतस्तत्त्वज्ञानविष्टद्धिप्रकरणमारभते तत्वज्ञानविट्विस्तत्त्वज्ञान वासना ततश्चात्यन्तिकोमिथ्या ज्ञान नाशः तत्र तत्त्वज्ञान विवृद्धौ हेतुमाह । समाधिः चित्तस्याभिमतविषयनिष्ठत्वं तस्य प्रकर्षाविषयान्तरान भिष्वङ्गलक्षणस्तस्था भ्यासात् पौनःपुन्यात् तत्त्वज्ञान विधिः तदेव च निदिध्यासनमामनन्ति तत्वज्ञान विद्या च मिथ्याज्ञानवासनातिरोभावस्तथा च योगसूत्र तज्वः संस्कारोऽन्यसंस्कारप्रतिबन्धी प्रतिवन्धः कार्याक्षमतासम्पादन विना. शोवा ॥ ३८॥ __ ननु रागादिभिः प्रतिबन्धात् समाधिरेव नोदेतीत्या शिपति सूत्राभ्याम्। अर्थविशेषम्य तनयनितादिरागस्य पावल्याच्चिरकालानुब - न्यात्तदनुसन्धानमवजनीयमिति तदभावः स्थाच्च घनगर्जितादिज्ञानेन प्रतिबन्धः एवं चत्त ष्णाभयादिभिः प्रतिरुव स्तदुपशमाय प्रयतेत ॥३६॥ ४० ॥
परिहरति । जन्मान्तरकृतसमाधिजन्यसंखारवशात् समाधिसिद्धिरियर्थः अतएव चानेक जन्मसंसिवइत्यादि सङ्गच्छते वयन्त पूर्व कृतस्य प्रथमतः कृतस्येश्वराराधनस्य फलं धर्मविशेष स्तमम्बन्धादित्यर्थः तथा च योगसूत्र समाधिसिद्धिरीश्वरप्रणिधानात सूत्रान्तरञ्च तवैव ततः प्रत्यक चेतनाधिगमोऽप्यन्त रायाभावश्च तत ईश्वरप्रणिधानात् विषयप्रातिकूल्येन चित्ता. व स्थानं प्रत्यहाभावश्चेत्यर्थः ॥ ४ ॥
योगाभ्यासस्थानमुपदिशति । तत्र स्थिरचित्तता स्यादिति भावः इदं न सूवं भाथमिति केचित् ॥४२ ॥
For Private And Personal

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330