Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये २ आह्निकम्। २६१ इति महामहोपाध्याय श्रीमविद्यानिवानभट्टाचार्यात्म ज श्रीविश्वनाथ सिड्वान्न पञ्चान नभट्टाचार्यकतायां न्यायसूत्रत्तौ चतुर्थोऽध्यायः ॥ ४ ॥
नत्वा शङ्करचरणं शरणं दोनय दुर्गमे तरणम् । सम्प्रति निरूपयामः पञ्चममध्यायमतिगहनम् । अथ जातिनिग्रहस्था नयोरुद्दिष्ट योर्लक्षितयोबहुत्व तद्दिकल्पाज्जातिनिग्रह स्थानबहुत्वमित्य नेन सूचितं बलवच्छिष्यजिज्ञासानुसारिप्रमाशादिपरीक्षयाऽन्तरितं सम्प्रत्यवसरत: प्रपञ्चनीयं तव जातिपरीक्षामहितजातिनिग्रहस्थानविशेषलक्षणमध्यावार्थः जातिपरीक्षासहितजातिविशेषलक्षणं प्रथमाङ्गिकार्थः सप्तदश चात्र प्रकरणानि तत्रादौ सत्प्रतिपक्षदेशनाभासाप्रकरणम् अन्यानि च यथास्थानं वच्यन्ते तत्र च विशेषलक्षणा जाति विभजते ।
अत्र च साधर्म्यादीनां कार्यन्नानां इन्हे तैः समा इत्यर्थात् साधम्यसमादयश्चतुर्विशतिजातय इत्यर्थ: अव च जातेर्विशेष्यत्वात् समाशब्दमन्य ने भाध्यवासिकादौ समारब्दः अपिमसूतेषु तु समशब्दो निर्विवाद एव तत्त्र जातिशब्दस्य र लिङ्ग तया यद्यपि नान्वयस्तथापि प्रतिषेधो विशेष्य इति मायादयः वयन्तु तबिकल्लादिति सूत्वस्थ विकल्पस्यैव विशेष्य त्वं विविधः, कल्पः मकारो विकल्पः तथा चैते साधर्म्य समादयोजातिबिकल्या एवमयिमसूत्रे ष्वपि इत्यञ्च जातेर्विशेष्यत्वे साधर्म्यसमेत्यपीति ब्रमः समी व रणार्थ प्रयोगः समइति वार्ति कं यद्यप नैतावतासमीकरणं तथापि समीकरणोद्देश्य कत्वमस्त्येव अथवा साधर्म्यमेव समं यत्र स साधWसमः एकलव्याप्त राधिक्येऽपि साधय सममेवेति भावः ॥ १ ॥
साधर्म्य वैधय॑समौ लक्षयति | उपसंहारे माध्यस्योपसंहरणे वादिना कृते तद्धर्मस्य माध्यरूपधर्मस्य यो विपर्ययो व्यतिरेकस्तस्य साधर्म्य वैधाभ्यां केवलाभ्यां व्याप्य नपेक्षाभ्यां यदुपपादनं ततो हेतोः साधर्म्य वैधम्यसमावच्यते तदयमर्थः वादिना अन्वयेन व्यतिरेकेण वा साध्ये साधिते प्रतिवादिनः माधर्म्यमालमत्त हेतुना तदभावापादनं साधर्म्यसमावैध र्मयमात्र
For Private And Personal

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330