Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२८६
न्यायसूत्र वृत्तौ ।
भागणमत्व म्यून्यत्वविरोधात् निष्यमाणकम्पून्यताऽभ्युपगमे किमपरा राई पूर्णतयेति दिक् ॥ ३५ ॥ समाप्तं निरवयवप्रकरणम् ॥ ५५ ॥
॥
ननु वाह्यार्थाभावात् कुतोऽवयवावयविव्यवस्थेति मतमपाकर्त्त वाह्यार्थभङ्गनिराकरणमारभते प्रमेयत्वं ज्ञानत्वव्याप्यं नवेति संशयः तत्र 'पूर्वपक्षत्रम् | तुः प्रकरणविदार्थः भावानां बुद्ध्या विवेचनादभेदो| ल्ल खात् याथात्मास्य ज्ञानभेदलक्षणखानुपलब्धिरनुपपत्तिः घट इति ज्ञानं मम जातमिति ह्यनुभूयते तत्र पट इति ज्ञान मित्यनेन ज्ञानघटयोरभेदउल्लिख्यते ततोन ज्ञानातिरिक्तो विषयः यथा पढे विविच्यमाने तन्तूनामेवापकषे पादावतिरिक्त न वस्तु एवं तन्तुरधि नांशुव्यतिरिक्त इति घटत्वादिस्तु ज्ञानस्य वाकार विशेष इति भावः ॥ २६ ॥
समाधत्ते । उक्तो हेतुनं युक्तः व्याहतत्वात् न हि बुध विवेचने पटस्य तन्तु रूपता सिध्यति तन्तुतः पत्र इति हि प्रतीयते न तु तन्तः पढ दूति एवं पटेन प्रावरणं न तु तन्तुभिः किञ्च तन्तुपट विवेचनादेववाह्यार्थसिद्धिः ज्ञानेन तु स्वस्मिन् पटाभेदो नोल्लिख्यते स्वाविषयकत्वादनुव्यवसायेन तु पटविषयकत्वं व्यवसाये समुल्लिख्यते ॥ ३७ ॥
ननु तन्तु परयोर्भेदे पार्थक्येन ग्रहणं स्यादित्यत्राह । पृथग्ग्रहणं यदि तत्व विषयकप्रत्ययविषयत्वं पटस्यापद्यते तत्त्रोत्तरं तदाश्रयत्वादिति पटो हि तन्त्वाश्रितः तेन सामयोरुत्वात्पटप्रत्यच्तस्य तन्तु विषयकत्व यदि च भेदप्रत्यय व्यापाद्यते तदा भवत्येवेति भावः ॥ २८ ॥
ननु ज्ञानस्योभयवादिसिद्धत्वात्तवाल पदार्थकल्पने लाघवात्तदतिरिक्तपदार्थाभावसिद्धिः स्यादित्यत श्राह । पूर्वोक्तहेतुं समुचिनोति चकारः अर्थस्य घटादेः प्रतिपत्त ेः प्रमाणाधीनत्वात् तथा च प्रामाणिकेऽर्थे गौरवं न बाधकमिति भावः अन्यया ज्ञानमपि न सिध्ये हौरवादि यून्यतापत्तिः ॥ २६ ॥
न वा बाह्यार्थाभावसाधनं सम्भवतीत्याह । व्याघातान वाह्याभाव इति शेषः बाह्य नास्तीत्यत्र यदि प्रमाणमस्ति तदा प्रमाणस्य वाह्यस्य सत्त्वान्न वाह्याभावः अथ नास्ति तदा निष्प्रमाणकत्वान्न तत्सिद्धिरित्यर्थः किञ्च घटादौ यदि प्रमाणमस्ति तदा तत एव बाह्यार्थसिद्धिः यथा प्रमाणं
For Private And Personal

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330