________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१८४
न्यायस्वरत्तौ।
घटत्वादिवत् स्वरूपेणैवावयविनो हत्ने सम्भवात् हप्त: कत्म्क देशान्यतरनियमोघटत्वादो, व्यभिचार्थ प्रयोजकति भावः ॥ १२ ॥
तदसंशयः पूर्वहेतुप्रसिद्धत्वादित्य नेन सर्वाग्रहणमवयव्यसिद्धेरिति पूर्बोनयुक्तिः स्मारिता पूर्व पक्षी तो दूषयितुमुपक्रमते । यथा तैमिरिकस्य तिमिरग्रस्त चक्षुषो नैकः केशः प्रत्यक्षः किन्तु तत्ममूहः एवमेकः परमाणुरप्रत्यक्षः तत्समूहरूपो ध ठादिः प्रत्यक्षः स्यात् ॥१३॥ ___ उत्तरयति । इन्द्रियाणां पाटवे विषयग्रहणस्य पाटवं प्रकर्षः इन्द्रियाणां मान्छे तह,हणस्य मान्द्यमपकर्षः न त पटुतरं चक्षुः शब्द ग्टह्णाति तदिदमुन स्वविषयानतिक्रमेणेति फलितार्थमाह नाविषये वृत्तिरिति तथा च खाविषयं परमाणु समहत्वापन्न मपि कथं चक्षुर्ट लीयादिति भावः ॥ १४॥
दोषान्त राभिधानाय सूत्रम् एक्सप्रकारेण पृत्तिविकल्प दोषोऽवयविन्य वयवे च प्रसनः आमलयात् प्रलयोऽभावस्तथा च साभाव एवं स्यान्न कस्यापि ग्रहणमिति साधूनं सर्वाग्रहणमवयव्यसिद्धे रिति ॥१५ ॥
अस्तु सर्वाभावइत्यवाह | आत्रयनाशाद्यभावेन परमाणो शाभावेन तत्सम्भवात् यहा नन्ववयवावयविप्रवाहवया मलयपर्यन्तं स्वीकार्य : मलये च निखिल टथिव्यादिनाशात्मनः सर्गोन स्थादित्याशयेन शङ्कते अवयवेति समाधत्ते नेति न सकलष्टथिव्यादिमाशः परमाणुसद्भावादित्यर्थः ॥ १६ ॥
परमाण रेव क इत्यवाह। बुटः परं यदतिसूक्ष्म तत्परमाणुः वाशब्दोऽवधारणे अथ वा बुटेरवयवस्तदवयवोवा परमाणु रिति विकल्पा
र्थो वाशब्द: यहा बुटेः परं सूक्ष्म परमाणः लुटावेव वा विश्राम इति विकल्पोऽभिमत : ॥१७॥ समाप्तनवयवावयविप्रकरणम् ॥ ५४॥ ___ अथ विश्वस्य शून्यत्वात् क. परमाणुसम्भावनेति मनिरा करणाय निरक्यवप्रकरणं तत्त्र पूर्वपक्षसूत्रम् । तस्य निरवयवस्याणोरनुपपत्तिः कुतः अाकाशव्यतिभेदात् अन्तर्वहिचाकायसमावेशात् तथा च सावयवस्त तश्चानित्य इति ॥१८॥
For Private And Personal