________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याय २ श्रातिकम्। २८५ अथ नाकाशव्यतिभेदलाई आकाशमतगतं स्थादित्याह । स्वादितिशेषः ॥ १६॥
समाधत्ते । अन्तःशब्दोवहिःशब्दश्च कार्थ द्रव्य स्यावयव विशेषवाची न चाकार्ये ऽवयवसम्भवइत्यर्थः वहिरिति दृष्टान्नार्थम् ॥ २० ॥
आकाशस्यासर्व गतत्वं स्थादित्यवाह | शब्दस्य संयोगस्य च यो विभवः अथ वा शब्दजनकसंयोगस्य यो विभवः सार्वत्रिकत्वं तस्मात्म नः सर्वगतं आकाश मिति शेषः सर्वदेशे शब्दोत्म त्या तज्जन कसंयोगानुमानात् सर्व मूत्त संयोगित्वरूप सर्वगतत्व तस्य सिद्धम् ॥ २१ ॥
___ आकाशस्य सर्वसंयोगित्वे व्यहनविष्टम्भौ स्यातामतबाह । व्यू हः प्रतिहतस्य परावर्तनं विष्टम्भउत्तरदेशगतिप्रतिबन्धः आकाशे तयोरभावः निस्पर्शत्वात् विभत्व' मर्वगतत्व यद्येते सूत्रे शून्यतावादिमते न संगच्छेते आकाशादेस्तैरनभ्य पगमात्तथापि त्वात इति पूरयित्वा व्याख्ये ये ॥ १३ ॥
पूर्वपक्षो युक्त्यन्त रमाशङ्कने । परमाणोरिति शेषः हेतुमाह संस्थानोपपत्तः संस्थानवत्त्वात् परमाणहि परिमण्डल कारः संस्था नवत्त्व मानं भड्या वदति मति मतामिति मूतत्वात्संस्थानवश्वमित्यर्थः चः पूर्वोक्न हेतु समुच्चिनोति पूर्वक हेतु समुच्चिनोतिमत त्वस्य हेतुत्वसमुच्चयार्थो वा चकारः ॥ २३ ॥
युज्यन्नरमाह | अवयवसद्भावइत्यनुवर्त ते संयोगवत्वादिति हेत्वर्थः संयोगव त्वात् कथं सावयवत्वमिति चेत् इत्य संयोगस्याव्याप्यत्तित्वादव्याप्यत्तित्व चाव छ दकभेदं विना नोपपद्यते अवच्छ दकचावयव इति ननु परमाण्ववयवेऽध्ययं दोषः स्यात्तथाचा नवस्थित परम्परा प्रसङ्ग इति चेत् त्य ज तहि परमाणु व्यसनं खो करु शून्यतावादं निरवयबमाकाशादिकमपि नास्तीति भावः ॥ २४ ॥
समाधत्ते। पूक्तियुन्या परमाणोनि रबयवत्वप्रतिषेधोन युक्तः कुत अनवस्थाकारित्वात् प्रामाणि कोयमनवस्था व दम्बाह अनवस्थानुपपत्तेचेति सर्वेषामन वस्थितावयवत्वे मेरुमर्ष पयोस्तुल्य परिमाणत्वापत्तिरित्यञ्च नमयोगावच्छ कादिग्विभागा न वा शून्यताय का निष्पमाणत्वात्म
For Private And Personal