Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ श्रध्याय २ आह्निकम् ।
व्यवयविनि बाधकं शङ्कते । त्रपिरवधारणे तर्हि संशयानुपपत्तिवृत्त्यनुपपत्तितोऽवयव्यभावादेव स्यादित्यर्थः वृत्त्यनुपपतिं विवृणोति भाष्यकार: लत्स्नैकदेशत्रुन्तित्वादवयवानामवयव्यभावः अवयत्रीहि एकैकावयवे कात्न एकदेनेन वा नाद्यः विषमपरिमाणत्वात् कान्त्ये ऽपि तेनैवावयवेनान्येन वा नाद्यः स्वस्मिन्वृत्तिविरोधात् नान्त्यः व्यवयवान्तरस्यावयवान्तरावृत्तेः तथापि कथनवयव्यभाव इत्यल भाष्यं तेषु चाउत्तेरवयव्यभावः तेषु का त्रयवेषु पूर्ण पूर्वोक्तयुक्त्या अभावादवयवी नास्ति नासाजवृत्ति स्वयाऽभ्युपेयत इति भावः मेवेदमित्यपि वदन्ति ॥ ६ ॥
नन्वा ताम उत्तिरेवावयवीति शङ्कायां पूर्व्वपचित्रम् श्रवयवेभ्यः पृथक् अवयवो नास्तीति शेषः तेषु चाटत्तेरित्यस्य सूत्रत्वे श्रवयव्यभावइत्यनुवर्त्तते कुतः वृत्तेः छत्त्यभावेऽवयविनो नित्यत्वप्रसङ्गः न च नित्योऽवयव्युपलभ्यते ततो नास्येवयवीति भावः यहा कृत्स्नैकदेशाभ्यामवयवी न वत्र्त्तते किन्तु स्वरूपेणैवेति शङ्कायां पूर्वपचिणः सूत्र पृथगिति वयवेभ्यः पृथगवयत्र नास्ति कुतः प्रवृत्तेः वृत्तित्वप्रसङ्गात् तथा सतिनित्यं स्यादिति भावः कश्चित् अवयवातिरिक्तोऽवयवो वर्त्ततामित्यत्व पूर्वपक्षिणः सूत्रं पृथगिति पूर्वोक्तयुक्त्याऽवयवेभ्यः पृथगम्यत्तः ॥ १ ॥
नन्ववयवावयविनोस्तादात्म्यमेव सम्वन्धः स्यादव ह । नहि तन्तुः पटस्तम्भग्टहमिति कञ्चित्येति नवाऽभेदेनाधार धेयभाव उपपद्यते ॥ १० सिद्धान्तसूत्रम् । अत्रयवी कात्स्नेान एकदेशेन वा वर्त्तत इति प्रश्नोन युक्तः एकस्मिन्नवयविनि भेदाभावाद्भेदनियतशब्द प्रयोगस्यायुक्तत्वात् अनेकस्याशेषता हि का समुदायिनां किवि नेक देशत्व' नचैकस्य तत्सम्भव इति भावः ॥ ११ ॥
د
a
ܬ
For Private And Personal
२८३
4
इतश्च वृत्तिविकल्पोन युक्त इत्याह । अवयत्री स्वावयवेषु नैकदेशेन बर्त्तते व्यवयवान्तरा भावादिति यः परेषां हेतुः स न युक्तः कुतः स्वयवान्तरभावेऽप्यरत्त अवयवान्तरसश्वेऽति तस्यैव परं वृत्तिरायाति न त्वयविनोऽपीति यद्दा वाटतेर्वर्त्तनाभावस्य कृत्स्नैकदेशविकल्पो न हेतुः कुतः श्रवयवान्तरस्य कार्याविभिन्नस्य कावयस्य भावेऽपि सत्त्वेऽपि सम्भवात्

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330