Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ४ अध्याये ? आह्निकम् । १ २८९ defen या प्रवृत्तिः सा प्रतिसन्धानाय प्रतिबन्धाय न भवति धर्माधर्मे न जनयतीत्यर्थः ॥ ६४ ॥ I क्लेशाभावमसहमानः शङ्कते । क्लेशसन्ततेरु के दो न युक्तः स्वामाविकत्वात् ॥ ६५ ॥ एकदेशी समाधत्ते । प्रागुत्पत्तेरभावानित्यत्ववत्प्रागभावानित्यत्व'वत् व्यनादेः परमाणुश्यामतायाविनाथवद्या विनाथः ॥ ६६ ॥ ६० ॥ व्यनित्यत्वं विनाशिभावत्वं न च तत्प्रागभावे नवाऽणुश्यामतादिरनादिस्तथा च भाष्यम् अनादिरणुश्यामतेति हेत्वभावादयुक्तमित्यतो मतइयमुपेच्य सिद्धान्तमाह | नोक्तं युक्त कुतो रागादीनां सङ्कल्पनिमित्तत्वात् सङ्कल्पो मिथ्याज्ञानं निर्मित' येषां तथा च तत्त्वज्ञानेन मिथ्याज्ञान निवृत्तौ रागादिनिष्टत्तिर्युज्यत एवेति भावः ॥ ६८ ॥ समाप्तमपवर्गपरीक्षाप्रकरणम् ॥ ५२ ॥ समाप्त' चतुर्थाध्यायस्य प्रथममाह्निकम् ॥१॥ अथ शास्त्रस्य परमं प्रयोजनमपवर्गः स चोद्दिष्टो लचितः परीक्षितऽप्यकिञ्चित्करः कारणानिरूपणात् नन्वभिहितमेव दुःखादित्वे कारणनाशक्र मेय्य दुःखाभावोऽपवर्गः इतीति चेत त्यं मिथ्याज्ञानापगमहेतुनभिहितः तत्त्वज्ञानं तत्र हेतुरिति चेत् कस्य स ज्ञातव्यमित्यभिधानीयमित्याशयेन तत्त्वज्ञानपरीचा सेव चाह्निकार्थः तत्र च षट्प्रकरणानि यादौ तवज्ञानोत्पत्तिप्रकरणम् अन्यानि च यथायथं वच्यन्ते तत्र सिद्धान्तसूत्रम् । श्रहङ्कारोऽहमित्यभिमानः स च शरीरादिविषयको मिथ्याज्ञानमुच्यते तच्च दोषनिमित्तानां शरीरादीनां तत्त्वस्य अनात्मत्वस्म ज्ञानान्निवर्त्तते ब्रात्मत्वेन हि शरीरादौ मुह्यन् रञ्जनीयत्वात् रज्यति कोपनीयेषु कुप्यति केचित्त दोषनिमित्तानां रागादीनां तवज्ञानादुबलबदनिष्टानुबन्धित्वज्ञानादहङ्कारस्याभिलाषस्य निवृत्तिरित्यर्थः इत्याजः ॥ १ ॥ ' ननु के तावदनुरञ्जनीया विषयाः येषु रज्यन् संसरतीत्यतो विवे For Private And Personal -

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330