Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२८०
न्यायसूबत्तौ।
भना तदपरिणामे तदनाशे कमकरणाभिप्रायेण जरामर्थवाद उपपद्यते ॥६॥
ननु काम्यानां कामनाविरहेण त्यागसम्मवेऽपि नित्यानां कथं त्यागः श्रूयते हि यावज्जोवमग्निहोत्र जुहुयादिति सलाह। अपवर्गप्रतिषेधेो न यतः अग्नीनामात्मनि समारोपविधानात् अ यते प्राजापत्या मिष्टिं निरूप्य तस्यां सर्ववेदख दत्वात्मन्यग्नीन् समारोप्य ब्राह्मणः प्रब जेदिति अतएव चत्वारः पथयोदेवयाना इति चातराश्रभ्यश्रुतिरपि सङ्गच्छते ॥ ६१
पाव चमान्तानुपपत्तेश्च फलाभावः ॥ क॥
नन्वग्निहोत्रस्या प्रतिबन्धकत्वेऽपि तत् फलस्वर्ग एवापवर्गप्रतिबन्धकः स्थादलाह | ज्ञानिन: फलस्य स्वर्गस्थाभावः अग्निहोत्र हि पाव चयान्तं पालाण्य ग्निहोत्रपात्राणि तेषाञ्चयः प्रमोतस्य यजमानस्याङ्गेष विन्यासः मुखे शतपूर्णी श्रुचमिति क्रमेण भिक्षोस्तदनुपपत्ते: तेन तत्परित्यागात् अग्निहोत्रफलाभावेऽपि ज्योतिष्टोमगङ्गास्नानादिहिंसादिफलानां प्रतिबन्धकत्वं स्यादतो हेत्वन्नरसमुच्चयाय चकार उपन्यस्तस्तथा च प्रारब्धातिरिककर्मणां ज्ञानादेव क्षय इत्याशयः अ यते हि तथा विद्दान् पुण्यपापे विध्य निरञ्जनः परमं मास्यमुपैति एवं क्षीयते चास्य कर्माणि तस्मिन् दृष्टे परावरे। स्मर्य ने ज्ञानाग्निः सर्व कर्माणि भस्मसात् कुरुते तथेति इत्यञ्च कामनापून्यस्य प्रजानुत्यादोऽपि नापवर्गविरोधी तथा च श्रूयते एतदुहन वै पूर्वे ब्राह्मणा अनचानाविद्वांसः प्रजां न कामयन्ने किं मजया करिष्यामो येषां नायमात्मालोक इति ते हम्म पुषणायाश्च वित्तषणायाच लोकेषणायाश्च व्य याय भिक्षाचव्यं चरनीति अन्ये तु फलाभावः फलस्य मुमुक्षुन् प्रति अग्निहोत्रादौ प्रयोजकत्वामावस्तथा सति भिक्षणामपि पात्र चयान्त स्थादित्यर्थ इत्याहुः ॥ का
लशानुबन्धं दूषयति । स्वप्रादर्शनकाले सुषप्रय यथा हेत्वभावेन दुःखाभाव स्तथाऽपवर्गेऽपि रागाद्यभावेन दुःखाभावः स्यात् । ६३ ॥
महत्व ब ध दप वर्गाभा दूषयति । क्तिश्यन्तेऽनेनेति ले.शोरागादिः
For Private And Personal

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330