Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra ४ www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir अध्याय १ आह्निकम् । भावात्तदभाव इति पूर्वपचयति । ऋणाद्यनुबन्धादपवर्गानुष्ठानकालाभावादपवर्गीभावः स्यात् तथा च यते जायमानो ह वैब्राह्म यस्त्रिभिः ऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्य इति इति ऋऋषिभ्यः ऋष्णेभ्यो ब्रह्मचर्येण मुच्यते देवेभ्यः देवर्णेभ्यः यज्ञेन मुच्यते प्रजया अपत्येन पितृभ्योमुच्यते पापाकरणेनैव च जीवनापगमः तथा च श्रूयते तत्मलं यदग्निहोत्र' दर्शपौर्णमासो च जरयाहवा एष तमाहिमुच्यते म्हत्युना चेति ऋणापाकरणमन्तरेण च न तत्त्र प्रवृत्तिः तथा च मर्यते ऋणानि त्रीण्यपाकृत्य मनोमोत्ते निवेशयेत् । चनपाकृत्य मोच्चन्तु सेवमानो बजत्यथः एवं क्लेशानुबन्धादपि पुरुषो हि रागादिभिस्तत्तत्कर्माण्यारभमाणः क्लेशानुविङ्ग एव दृश्यने तत्कथनपवर्गः एवं प्रवृत्त्यनुबभ्वादपि पुरुषो हि वाग्बुद्धिशरीरैस्तत्तत्कर्माण्यारभमाणो धर्मायावज्जीवमुपार्जयन् कथमपसृज्यतामिति ॥ ५६ ॥ a : समाधत्ते । जायमान इत्याद्यनुवादो हि प्रधानशब्दः न हि जायमानः कर्मण्यधिक्रियते तथा च भाष्यं यदा तु मातृजो जायते कुमारको न तदा कर्मभिरधिक्रियते अर्थिनः शक्तस्य चाधिकारादिति जायमान दूत्यनेन कोवा व्यावर्त्तनीयः नह्य जातस्य प्रसक्तिरस्ति येनासौ व्यावर्त्तनोयः तत्र भाष्यं जायमान इति गुणशब्दो विपर्ययेऽनधिकारादिति तथा च जायमान इत्यनेनोपनीत उच्यते तस्य ब्रह्मचर्य्यादावधिकारात् ग्निहोत्रादौ ग्टहस्थस्याधिकारः चौमे बसानो वाधीयतामिति श्रुतेः एवमृणशब्दोऽपि न मुख्य ः नह्यत्र प्रत्यादेयं कखन ददाति परन्तु ऋणापाकरणवदावश्यकत्वख्यापनाय तथोक्त लाचणिकशब्दप्रयोगे वीजमाह निन्दाप्रशंसोपपत्तेः ऋणानपाकरणतदपाकरणाभ्यामिवाग्निहोत्राद्यकरणतत्करणाभ्यां निन्दाप्रशंसे उपपद्येते नचानुष्ठानकालाभावः जरया - विमुच्यत इत्युक्तेः न च जरयाऽशक्तिरुपलक्ष्यते बन्ते वासी वा जुहुयात् ब्रह्मणा हि स परिक्षीण इत्यादिनाऽभक्तस्थापि विधानात् तस्मादायुषचतुर्थभागो जरेत्युच्यते कि जरामवादः कामनाभिप्रायेण तथा च भाष्यम् श्रर्थित्वस्य चापरिणामे नरामर्थवादेोपपत्तेरिति अर्थित्वं का ܘ २७६ For Private And Personal

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330