Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
২৩७
४ अध्याये १ श्रह्निकम् ।
समाधत्ते । स्वर्गादिनिष्पत्तेः प्राक् तद्द्वारं स्यात् दृष्टान्तमाह वृक्षफलवत् यथा मूलसेकादिनाशेऽपि तदधीनावयवोपचयादिद्दारबलेन फलोत्पत्तिस्तथा प्रकृतेऽपि यागादिनाशेऽपि तज्जन्यादृष्टरूपद्वारसवान्न खर्गादुत्पत्तिविरोधः ॥ ४७ ॥
a
ननु कार्यकारणभाव एव न विचारसह इत्याशङ्कते । प्रानिपत्तेरित्यनुवर्त्तते फलमित्यध्याहर्त्तव्यं तथा चोत्पत्तेः प्राक् फलं नासत् असत उत्पत्ती शशश्टङ्गादेरम्युत्पत्तिः स्यात् स्याच्च सिकतादावपि तैलं नवासत् सत उत्पत्तिविरोधात् वातएव न सदसत्कदसतोः सत्त्वात्वलक्षणवैधर्म्यात् ॥ ४८ ॥
◄
प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यडा उत्पादव्यय
दर्शनान् ॥ ४८ ॥
समाधत्ते । उत्पत्तिधर्मकं उत्पत्तिधर्मकत्वेनोपलभ्यमानं पटादिकमुत्पत्तेः प्रागमदिति श्रद्धा तत्त्वम् उत्पादनाशयोः प्रमितत्वात् इदानीं घट उत्पन्न इदानीं घटोविनष्ट दूति प्रत्ययात् सतस्तु नोत्पत्तिसम्भव उत्पचपुनरुत्पादप्रचङ्गात् यद्यपि नाशस्य तत्व हेतुत्वं तथाप्यनुत्पन्नभावस्य नाथायोगादुत्पादसाधकत्वेन नाथ उक्तः ॥ ४८ ॥
व्यस्त उत्पत्तौ नियमो न स्यादित्यत्राह । तत्कार्यम् असत् प्रागभावप्रतियोगिबुद्धिसिद्धं बुद्धा विषयोलतं तथा हि इह तन्नुष पटो भविष्यतीति ज्ञात्वा कुविन्दः प्रवर्त्तते नतु पटोऽस्तीति ज्ञात्वा तथा सति सिद्धत्वेन ज्ञात इच्छाऽभावात् प्रवृत्त्यनुपपत्तेः सिकतादौ पटो भविष्यतीति न ज्ञायते किन्तु न भविष्यतीति ज्ञायत एव कुत इति चेदनुभवमष्टच्छः किञ्च त्वन्मतेऽपि कुतो न ज्ञायते तत्र पटाभावादिति चेत् कथमिदं निरणाय पटात्पूर्वं तन्तु सिकतयोस्तुल्यत्वात् तन्तुत्वेनाश्रयतेति चेत्तन्तुत्वेन कारणतेत्येवं स्यात् प्रवृत्त्यनुरोधात् ||५०||
नन्वस्तु हेतुफलभावस्तथापि वृचफलवदिति दृष्टान्तवैषम्यानाडष्टसिद्धिरित्याशयेन शङ्कते । प्रानिष्पत्ते वृचफलवदित्य हेतुः कुतः श्राश्रय
२४
For Private And Personal

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330