________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ आश्रिकम् ।
२५४
ननु बझेरात्म गुणत्वे संस्कारात्म मनोयोगयोः सत्वात् स्मृतीनां योग. पद्यं स्यादौ कदेशिनः परिहारमा शङ्कते। ज्ञानं सस्कारकारण समवेतं यदव छ हेन तद वच्छेदेन मनःसनिकर्षस्य स्मृत्युत्पादकत्वात्तस्य च क्रमि. कत्वाब स्मृतियोगपद्यमित्यर्थः ज्ञायतेऽनेनेति ध्युत्म त्या ज्ञान पदं संस्कार परमित्यन्ये ॥ २६॥ ___ त मतं दूषयति । उक्तं न युक्त मनसः अन्तःशरीर एत्तित्वात् अन्तःश - रीरे वृत्तिर्मानजनकोभतोव्यापारो यस्य तत्त्वात् शरीरातिरिक्तावच्छ देनात्ममन योग य ज्ञानाहे तत्त्वा छरीरावच्छिन्नस्य हेतृत्व तद्दोषता दस्थामित भावः ॥७॥
एकदेशी शङ्कते। शरीरावछिन्नात्म मनोयोगोन हेतुः साध्यत्वात् असितत्वात् मानाभावादिति भावः ॥ ३८ ॥
सिहा नसूत्रम् । उक्त प्रतिषेधोन युक्त स्मरतः शरीरधारणरूपाया - उपपत्तेर्य करन्यथा मनसोवहि वे शरीरावच्छिन्नाम मनोयोगाभावेन प्रयत्नाभावे शरीरधारणं न स्यादिति भावः ॥ २६ ॥
पुनःशङ्कले । शरीराधारणं न मनस: आशुगतित्वाच्छोघ्रमेव शरीरे पराहत्तेः ॥ ३० ॥
दूषयति | मनमः शीघमागमनं न युक्त स्मरणे कालनियमाभावात् कदाचिच्छीघ्र म यते कदाचि प्रणिधानाहि लम्बे नापीति न च प्रणिधानं शरीरानःस्थितमनस एव वहिनिगमस्तु स्मरणाव्यवहितपर्व मेवेति वाच्यं वहिर्निर्गमा नन्तःप्रवेशानुकूल क्रयाविभागादिकाल कलापं यावच्छ रीरधारणं न स्यादिति भावः ॥ ३१ ॥ ___ एकदेशिम तमन्य एकदेशो दूषयति । वहिः प्रदेशविशेषे मनः संयोगविशेषोन सम्भवति स हि न स्मृत्यर्थ म त्म प्रेरणेन तस्य स्मरणीयन नपूर्व कतया मागे व स्मन्यापत्ते: नापि यदृच्छया अकस्मात् आकस्मिकत्वस्य निघवात् नापि मनसोजतयाज्ञाहतया मनमोज्ञातत्व नभ्यु पगमात् प्रेरणयह छाताभिः प्रयत्ने छ । ज्ञानेरिवर्थ इति कश्चित्तन्न प्रयत्नेनैव चरितार्थ त्वायत्त: ॥ ३॥
एतनराकरोति। त्यादिकं पश्यतः कण्टकादिना पाद व्यथ सेन
For Private And Personal