________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२५८
न्यायसूवरत्तौ।
रणकत्वोपलचेय॑भिवारात् वस्तु नः क्षीरविनाशेऽम्लद्रव्य संयोगस्य हेतुत्वादम्बरसवत् परमाणु भिश्च दमन रम्भानाकारणको शोरविनाशदध्युत्य दाविति ॥ १८॥ समाप्त क्षणभङ्गप्रकरणम् ॥ ३४ ॥
बुझेरात्मगुणत्वं यद्यस्यात्म परोक्षात एक सिद्ध प्रायं तथापि विशिष्य व्युत्पादनाय बुद्ध्यात्मगुणत्वप्रकरणं तत्र चेन्द्रियार्य सत्रिकर्षाधीनत्वादिन्द्रियादिनिष्ठत्व मेवास्तु भेाकाशसंयोगाधीनशब्दस्या काशनिष्ठत्ववदिति पूर्वपक्षे सिवानसूत्रम् । बुद्धिनेन्द्रियस्य न वार्थ स्य गुणस्तन्न शेऽपि ज्ञानस्य सारणस्थावस्था नात् उत्पते: नानुभवितरमावे स्मरणमुपपद्यते ऽति प्रसङ्गादिति भावः ॥ १६ ॥ . मनोगुणत्वं निरस्वति । युगपज्ज्ञेयानुपलधे हे तो: सिवस्य मनसो न कट त्वं धर्मिया हकमानेन करणत्वेनैव सिछ: वस्तु गोयुगपज्ज्ञेयानु पल . आरित्य नेन मनसोऽगुत्वं सूचितं तथा च तहत सुखाद्य प्रत्यक्षता स्यात् एवं कायव्य हे तत्तद्दे हावछेदेन ज्ञानादिकं न स्वादिति ॥ २० ॥
शङ्को । तस्या बुझेरात्म गुणत्वेऽपि ज्ञानयोग पद्यं तुल्यं अात्मनः सर्वेन्द्रियसंयोगात्तथा च सदोषस्तद वस्थ एवेति कथं तया युक्त्या मनःसिट्विरिति भावः ॥ २१ ॥
उत्तयति । युगपनानेन्द्रियैः सह मनसः मन्त्रिकर्षाभावान युगप - नाना विषयो पल धिरिति भावः ॥ २१ ॥
बाक्षि पनि । बुात्म तौ कारणस्थानम देशात् अकथनात् नात्म गुणो बद्धिः अमननः संयोगस्य कारणत्व ज्ञानस्य सार्वदिकत्व प्रसङ्ग दूति भाः ॥ २३ ॥
बझेरात्म गुणत्वे दोषमध्याह । बुद्धरात्मन्य वस्थाने विनाशकारणस्थात्रय नाशादेरनुपलब्धेस्तस्या बुद्धे नित्यत प्रतङ्गः ॥ २४ ॥
उत्तरयति । बचेरनित्य त्वय ग्रहण त् उत्यं दनाशयोरानुभविकत्वत्त कारणे कल्प न ये आत्म मनोयोगादेहत्य दकत्वमनन्तरोत्म नव वेः संस्क.रादे | नाशकत्व कन्यते चरमब डेस्तु अदृष्ट नाशा कालाहा नाशः बढेबुड्यन्तरवाश्यत्वेऽनुरूपं दृष्टान्न माह शब्दवदिति शब्दस्य यथा शब्दा. तर नाशवरनयन्दस्य निमित्त नाग नाश्यत्व तथा प्रकतेऽसीति भावः ॥२५॥
For Private And Personal