________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याय २ आङ्गिकम्।
२५७
भावादिति भाध्यमिति टोकादर्श नान्नेदं सूत्र किन्त तुच्छतया सूत्रकृताऽदूषणानन्यूनतापरिहाराय भाष्यकता सदुनमिति मन्यन्ते ॥ १० ॥
समाप्नं बुंयनित्यताप्रकरणम् ॥ ३३ ॥ स्फटिके व नानात्वभ्वम इत्यसहमानः सौगतः शङ्कते। स्कटिका न्यवाभिमानवदित्यहेतुः कुतः स्फटिकेऽयपरापरोत्यत्तेः विलक्षण विलक्षणस्फटिकोत्पत्ते: तंत्र मानमाह व्यक्तीनां भावानां क्षणिकत्वात् तत्साधनाय भाष्यं उपचयापचय प्रबन्धदर्शनाच्छरोरेषु प्रतिक्षणं शरीरेधूपचयापचय. दर्शनानानात्वं नहोकस्मिन्नवयविनि परिमाणहयसमावेश इति भावः इदं सूत्रमेवेति केचित् ॥ ११ ॥
सिद्धान्तसूत्रम् | पदार्थानां विनायसामग्रीवैशियनियमे मानाभावात् अभ्युपेत्याह यथा दर्शन मिति यदि कस्यचिहिनाशमियोवैशिष्य मानं स्यात्तदा क्षणिकत्वं तस्याभ्यनुजःयतए व यथाऽन्त्य शब्द इति ॥ १३ ।।
यस्य नरमाइ । न स्फटकादेः क्षणिकत्वं यतउत्पत्तिविनाशकारणान्युपलब्धा निर्णो तान्यवयवोपचयापचयादीनि न च स्फटिके विनाश. कारणमुपलभ्यते येन पूर्व विनाशोऽपरोत्पत्तिश्च स्यादिति भावः ॥ १२ ॥ ___ प्राक्षिपति । दथुत्पत्तिवद्दध्युत्पत्तिकारणानुपलब्धिवत् तदुपपत्तिः पूर्वस्फटिकविनाशकारणानुपलभे रु सरस्फटिकोत्पत्तिकारणानुपलब्धेचोपपत्तिः स्यादिति भावः ॥ १४ ॥
सिद्वानसूत्रम् । दनः क्षीरविनाशस्य च प्रत्यक्षसिनत्वात्तत्कारणं कल्प्यते नत्वेवं स्फटिकविनाश त्मादावुपलभ्ये ते येन तत्कारणकल्पनं ॥ १५ ॥
· सौगतमते सांख्य दूषणमुपन्यस्यति । न चीरस्य नाशो दभश्चोत्पत्तिः किन्तु क्षीरस्य परिणामः परिणापशब्दार्थो गुणान्तरप्रादुर्भावः विद्यमानस्य शोरस पूर्वरसतिरोभावोऽम्लरसात्मक गुणान्तरस्याविर्भावादित्यर्थः ॥ १६ ॥
एतनिराकरोति सूत्रकारः। व्यूहान्तरादूचनान्तरात् पूर्वावयवसंयोगनाशो द्रव्यान्तरोत्मादश्चानुभविक इति भावः ॥ १७ ॥
दोषान्नराभिधानाय सिद्धान्तिनः सूत्रम् । कचिचोपलब्धेरनै कान्नः शोरदधिदृष्टान्तेन विनायोत्पादावकारणकावेवेति न युक्त' घटादौ सका.
For Private And Personal