________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२६०
न्यायसूतत्तौ।
तदवच्छे देन मनः संयोगोयथा जायते तथै तदपीति भावः इतरथा तत्र मनः संयोगेऽप्युक्त दोषाः स्यः अष्टविशेषाधीनकर्मवशादसाविति चेत्तल्यं प्रकते ऽपीति भावः ॥ ३३ ॥
स्मरणायोगपद्यं खयमुपपादयति । प्रणिधान चित्त का सम्मपैति यावत् लिङ्गज्ञानं उद्दोधक उद्दोधकानामानन्यादादि पदं ज्ञानात्मरतोयोजनीयं तस्य क्रमात मरणक्रमः यदि च युगपदुद्दोधकानि तदा तावहिषय कम्मरण मिष्यत एव यथा पदज्ञानादाविति मन्तव्यम् ॥ ३४ ॥
नविच्छादीनां मनोधमत्वात्तेषां ज्ञानजन्यत्वात् सामानाधिकरण्येन च तत्र कार्यकारणभावात्कथं ज्ञानस्थात्मगुणत्व मित्याशङ्कायां सिद्धान्तमूवम् | जस्य ज्ञानवतात्मन इच्छादयः हेतुमाइ प्रारम्भनित्योरिच्छावेषनिमित्तत्वादिति प्रतिनित्योरिच्छाषिजन्यत्वात्तव सामानाधि. करण्येन ज्ञानस्य हे तत्त्वमिति भावः यद्दा जस्य ज्ञानवतो या वछावैषौ तविमित्तत्वादित्यर्थः तथा च ज्ञानेच्छाप्रयत्नानां सामानाधिकरण्यं नासिद्धम् ॥ ३६ ॥
नवस्तु तेषां सामानाधिकरण्यं परन्तु तेषामधिकरणं कायाकारः पार्थिवादिपरमाणपुञ्जएवेति चार्वाकः शङ्कते। पार्थिवाद्येषु देहेष जानादेर्न प्रतिषेधः कुतः इच्छाद्देषयोस्त झिङ्गत्वादारम्भनिवृत्तिलिङ्गकवात्तयोः चेष्टाविशेष लिङ्गकत्वाचेष्टायाश्च शरोरे प्रत्यक्ष सिद्धत्वादिति भावः ॥ ३७॥
समाधिमः प्रतिबन्धिमाह। बारम्भनिवृत्त्य नमापकक्रियाविशेषदर्शनात् पर श्वादिषु ज्ञानादिसिविपसङ्गः तस्माक्रियाविशेषाणां प्रयत्नादिजन्य त्वौं सम्बन्धान्तरेण न तु समवायेन व्यभिचारादिति भावः ।। ३८ ॥
स्वमते व्युत्पादयति । तहिशेषको तयोश्चेतनाचेतनयोर्विशेषको दूतरव्यावर्तको नियमानियमो समयायेन नन्य तानियमतदभावौ समवाये न ज्ञाने छादोनां चेतनधर्मत्वादवच्छेदकतया च शरीरे तेषां जन्य जनकभावः परश्वादौ यत्नविषयतया क्रिया वस्तुतस्तु चेष्टैव परश्वादि क्रियाअनिका यत्नादेस्त तत्वे मानाभावः ॥ ४० ॥
इच्छादीनां मनोगुणत्वाभावे युक्त्यन्तरमाह। इच्छादय इति शेषः
For Private And Personal