________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये १ आङ्गिकम्।
यथोक्त हेतुत्वात् ज्ञानेच्छादीनां सामानाधिकरण्येन कार्यकारणभावात् पार तन्त्र्यात् मनमरतन सहकारित्वादिच्छदियो न तहणाः वस्तुतस्तु दूच्छादीनां पारतन्त्र्यात् पराधीनविषय ताशालित्वात् इछादीनां हि समानाधिकरणखजनकज्ञानविषयतैवं विषयता ज्ञानवैयधिकरण्ये च तन्द्र स्वादिति भावः खसतात स्वयंकतात्कम्भणः अभ्यागमो भोगः स मनसोयना. दिसत्वेन स्यान्नह्यन्यकृतात्कर्मणोभोगः नवा भोगोऽपि मनसः भोलबन्धमोक्षादि भागिन एवात्मत्वात्तभिन्नः अात्मनि मानाभावात् आत्मनः सुखादिसाक्षात्कारानुरोधानमहत्त्वं मनसश्च धर्मियाह कम नादणुत्वमतोऽपि नै क्य न च मनसः परमाणत्वालाघवाच्च नित्यत्व तनातं तथाचात्ममनसोर्नित्यत्वात्मदाज्ञानादि प्रसङ्गादनिर्मोक्षः स्यादतोऽन्तः करणस्यानित्यत्वं तन्नाशश्च मोक्ष इति वाच्य अष्टाद्यभावेन नित्ययोरपिबध्ययोरिव फलाजनकत्वात् न च ज्ञानादिकं प्रक्रम्य इत्ये तत्म वं मन एवेति श्रुनेर्मनस एव ज्ञानादिक अभेदमुखे नो पादानोपादेयभावकथनादिति वाच्य अन्न वै प्राणा इत्यादौ निमित्तेऽपि दर्शनात् कारणत्वमाले तात्पर्यादिति न त्वम् ॥ ४ ॥
आत्मगुणत्वमुपसंहरति । इच्छादिकमा त्म गुण इत्यादिः हेतमाह परिशेषात् शरीरादिहेतुनिरासात् यथोक हेतूनां दर्शन स्पशेनाभ्यामे. कार्थग्रहणादित्यादीनां उपपत्तेः उपपन्नत्वात् ॥ ४२ ॥
स्मतेराम गुणत्वमर्थसिद्धमपि शिष्यबट्विवैशद्याय पृथग त्यादयति ।
तुरप्यर्थे जवाभाव्यात् ज्ञान वत्स्वामाव्यात् ज्ञानत्वावछिन्नवत्वं ह्यात्मनः स्वभावः मतेच ज्ञानत्वावच्छिन्नावात्तधर्मत्वमर्थादिद्ध यहा जस्वाभायात् स्मृतिहेतुज्ञानस्यात्म त्तित्वे सिदः स्मृतेराम त्तित्वमपि सिद्ध परे तु जामस्थाराविनायित्वात्कथं स्मृतिहेतु नेत्यलाइ स्मरणमित्यादि ज्ञानवतः स्वभावः संस्कारः तस्मादित्यर्थः इत्याहुः ॥ १३ ॥ ___स्मृतेर्योगपद्यसमाधानाय प्रणिधानादीनामुबोधकानां क्रमो हेतुसकस्त व प्रणिधानादीनि दर्शयति । सरणमित्य नुवर्ततेनिमित्तशब्दस्य इन्छात्परं श्रुतस्य प्रत्ये कमभेदेनान्वयः प्रणिधानं मनसोविषयान्तरसवारवा. रणं निबन्ध एकपन्योपनिबन्धनं यथा प्रमाणेन प्रमेयादिस्मरणं अभ्यासः संस्कारवाहुल्यं एतस्य यद्यपि न बोधकत्व तथापि तादृशे शीघ्रभुइध
For Private And Personal