________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्ररत्तौ।
कसमवधानं स्यादित्याशये न तदुपन्यासः अभ्य सो दृढं तरसंस्कार उद्दोधकत्व नोक्त इति केचित् लिङ्ग व्याप्य व्यापकस्य स्मारक लक्षणं यथा कपिध्वजादि अर्ज नादेः सादृश्यं देहादेः परियहः स्वीकारस्तस्य वखामिभा. वोऽर्थः तदेकतरेण न्यतरस्मरणं आश्रयाश्रितो राजादितत्परिजनौ परस्परस्मारको सम्बन्धोगुरुशिष्यभावादिः गोपन्य यात् पृथगुनः अानन्तयं प्रोक्षण वघातादेः वियोगो यथा दारादेः ए ककार्था अन्तेवासिप्रभृतयः परस्परस्मारकाः विरोधादहिनकुलादेरन्यतरेणापरस्मरणं अतिशयः संसारउपनयनादिराचार्यादिकारकः प्राप्तिर्धनादेर्दातार स्मारयति व्यवधानमावरणं यथा खगादेः कोषादि सुखदुःखयोरन्यतरे। णापरस्य ताम्यां त प्रयोजकस्य वा स्मरणं इच्छाद्देषो यहिषयकतया ग्टहीतौ तस्य स्मारकौ भयं मरणादेर्भयहे तोर्वा स्मारकं अर्थित्व दातुः शाख देः क्रिया वायादेरागात्मीतेः पुत्रादेःस्मरणं धर्माधममभ्यिां जना. नरानुभूतसुखदुःखसाधनयोः प्रागनुभूतसुखादेश्च स्मरणमिति उक्नेषु च किञ्चित्स्वरू पसत्किञ्चिच्च ज्ञात बोधकं शिष्यव्युत्पादनाय चायं प्रपञ्चः ॥४४॥ समाप्तं बुद्ध्यात्म गुणत्व प्रकरणम् ॥ ३५ ॥
बडेबुड्यन्त राहि नाश उक्तः स च हतीयक्ष गवर्तिध्वंस प्रतियोगित्व. सिद्धौ स्य दतोबड़े रुत्पना पर्गित्वं व्युत्पादनीयं तत्रसिङ्गान्तसूलम् । शरीरादिकर्मधाराया अनवस्थायिन्याः प्रत्यक्षधारापि बाच्या न चाद्यबुझेरुनरोत्तरग्राहकत्व विरस्य व्यापाराभावात् पूर्वपर्वस्य च परपरतो.. ऽननुभवाहिनाश सङ्घ वायनाशादेरभावाविरोधिगुणस्यैव नाशकत्वमिति कर्मवबुद्दे रनवस्थायित्वग्रहणादिति वार्थ ः ॥ ४५ ॥ ___ शङ्कते। बुद्धिर्यद्या शुविनाशिनी साद्योग्य. शेषविशेष धर्मविशिष्ट धर्मिग्राहिणी न स्थाविद्यहम्मातकालीनवस्तुग्रहणवत न चैवं तस्मान्न तथे त्यर्थः ॥ ४७ ॥
उत्तरयति । प्रतिघेवव्य स्य बुद्धराशुविनाशित्वस्थाभ्यनुज्ञा त्वया कता विद्यसम्पातहटान्तरूपस्य हेतोः साधकस्योपादानात तथा चांशतोबाध इति भावः ॥ ४८ ॥
अस्तु तर्हि तट्टटान्नेन न्यासा बुद्धीनामनवस्थायित्वमित्याह । यथा
For Private And Personal