SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ३ अध्याये २ आश्रिकम् । प्रदीपार्चिषां सन्नन्यमानानामनवस्थायित्वेऽप्यभिव्यक्तमहणं तथान्यत्रापि स्थात् विद्युत्मम्मातस्थले या बुद्धिरुत्पन्ना सा खविषये व्यन वेति भावः ॥ ॥ ४६ || समाप्त बुड्के रुत्पन्नापर्वागत्व प्रकरणम् ॥ २६ ॥ अथ बुद्ध शरीरगुणात्य भावप्रकरणं न च प्रागेव तत्मिङ्घ रनारम्भगोयमेतत् गौरोऽहं जानामी त्याद्यनुभवेन तत्साधकानामाभासीकरणादतोविशिष्य तात्मादनाय संशयवीजमाह। द्रव्ये चन्दनादौ खगुणस्य रूपादेः परगुणस्य शैत्यादेश महादेवं शरीरे रूपादेरोष्णस्य च यहाद्बुद्यादिः शरीरगुणो न वेति संशयः ॥ ५० ॥ तत्र सिद्धान्तसूत्रम् । न शरीरगुपश्चेत नेति आदौ भाष्यकृतः पूरणं न शरीरविशेषगुणइत्यर्थः ययं तर्काकारः बुधादिकं शरीरविशेषगुणः स्याद्यावच्छरीरभावि स्यात् रूपादिवत् तत्परिष्कार्थ चानुमानं बुद्यादिक न शरीरविशेषगुणः अयावद्दव्यभावित्वात् शब्दवत् व्यतिरेके रूपवद्दा अयावद्दव्यभावित्वञ्च आश्रयत्वाभिमतकालीननाशप्रतियोगित्वम् ॥ १.१ ॥ पिठरपाकमते व्यभिचारमाशङ्कते । शरीरे पाकाधीनरूपादिना व्यभिचारानोन साधनं युक्त मित्यर्थः परे तु सिद्धान्तसूत्र मेवेदं नथा हि पाकजरूपेण व्यभिचारः शङ्कनीयः पाकज गुणान्तरस्य रूपान्तरस्योत्पत्तेः तथा च स्वसमानाधिकरणखममानजातीयासमानकालोनत्व पूर्वोक्लहेतौ नाशप्रतियोगित्व विशेषणीयमित्यर्थ इत्याहुः ॥ ५३॥ सिद्धान्तसूत्रम् पाकजानां प्रतिहन्दिनि पूर्वशरीरप्रतिरूपके शरी.. रानरे सिद्धेः घटादौ पाक जरूपसम्भवेऽपि शरीरे न तत्सम्भवः शरोरा वयवानाञ्च दीनामग्निसंयोगविशेषेण नाशावश्यकत्वात् परेत पाकजानां प्रतिबन्दिनोऽग्निसंयोगात्सिद्धेः तथा च ताशाग्निसंयोगासमानाधिकरणत्वमर्थस्त नाग्निसंयोग नाश्येऽग्निसंयोगजन्ये च न व्यभिचारइत्याहुः अन्ये तु शरीरगुणत्वाभावे हेत्वन्नरमा प्रतिद्वन्दीति पाकजानां पूर्वरूपादिकं प्रतिद्वन्धि विरोधि एकस्मिन् रूपे विद्यमाने रूपान्तराभावात् प्रकृते त्वेकस्मिन् ज्ञाने सत्यपि दितीय क्षणे ज्ञानान्तरोत्पत्ते नादिकं न शरीरविशेषगुण इत्यर्थ इत्याहुः ॥ ५३ ॥ हेत्वन्तरमाह। शरीरविशेषगुणानामिति शेषः ज्ञानसुखादिकन्तु For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy