Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रत्तौ।
विषयतायाश्चानभ्यु पगमादभ्युपगमे इंत पत्तिरतः सर्व सर्वदा स्थान याच कार्यवैचित्रामिति पुरुषकर्मणोऽपि सहकारितावश्यकी ब्रह्मण उपा. दानत्वन्तु न सम्भवति असमवायिकारणासम्भवात्तस्य कारणतामा विध्यत एवेति भावः ॥ २० ॥
नन्वेवं पुरुषव्यापारस्य फले व्यभिचारो न स्यादिति चेदलाह | फलाभावस्य पुरुषकर्माभावकारितत्वात् पुरुषस्य कर्म अदृष्टन्तदभावाधीनत्वात्पुरुषकारः अहेतः फलानुपधायकः नन्वीवर एव क इत्यत्र भाष्यं गुणविशिष्टमात्मान्तरमीश्वरः गुणैर्नित्यज्ञानेच्छाप्रयत्नैः सामान्य गुणैश्च संयोगादिभिर्विशिष्टमात्मान्तरं जीवेभ्यो भिन्न आत्मा न गदाराध्यः सृश्यादिकर्ता वेदहारा हिताहितोपदेशको जगत: पितेति परेतु प्रसङ्गादीश्वर प्रतिपादन यतात्रिसूत्री तथाहि ईश्वर: कारणम् अर्थाज्जन्यजातस्य अनुमानन्तु क्षित्यादिकं सकर्ट के कार्थत्वाइटवदित्यू ह्य नहु जीवानामेव कटत्वं स्वादलाइ पुरुषेति पुरुषकर्मणां वैफल्य दृश्यते तथा च विफले कर्मणि प्रवत्तमानत्वादनत्वं जीवानां यतः उपादानगोचरापरोक्षज्ञानादिमतो हि कर्ट वन च चित्याधुपादानगोचरज्ञानं जौवानामिति भावः मन्वदृष्ट हारा जीवानां कर्ट त्वमस्वित्यः शङ्कते न पुरुषेति फलस्य कार्य स्य कर्माभावे निष्यत्तेः तत्तत्पुरुषोपभोगसाधनत्वात्तत्कर्मजन्य त्वमिति स्फोरणाय पुरुषेति समाधत्ते तदिति कर्मणोऽपि तत्कारितत्वादी वरकारितत्त्वादचेतनस्य चेतनाधिष्ठितस्यैव जनकत्वादिति भावः ॥ २१ ॥
समाप्तमीश्वरोपादानताप्रकरणम् ॥ ४४ ॥ यदि च कार्याणामाकस्मिकत्व तदा न परमाखादीनायप.दानत्व नवेश्वरस्य निमिश्चत्वमत आकस्मिकत्वनिराकरण प्रकरणमारभते तत्र पूर्वपक्षसूत्रम् । अनिमित्तत इति प्रथमान्तात्तसिल अनिमित्त भावोत्मत्तिरित्यर्थः भावेति स्पष्टार्थ पाद्यत्यत्तिर्न कारण नियम्या उत्पत्तित्वात् कण्टकतैक्षणवाद्युत्पत्तिवत् यहा घटादिकं न सकारणकं भावत्वात्कण्ट कतैक्षणयादिवत् तेक्षण संस्थान विशेषः यादिपदान यूरचितादिपरिग्रहः तदकारणकमेवेत्याशयः ॥ २३ ॥
For Private And Personal

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330