________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रत्तौ।
विषयतायाश्चानभ्यु पगमादभ्युपगमे इंत पत्तिरतः सर्व सर्वदा स्थान याच कार्यवैचित्रामिति पुरुषकर्मणोऽपि सहकारितावश्यकी ब्रह्मण उपा. दानत्वन्तु न सम्भवति असमवायिकारणासम्भवात्तस्य कारणतामा विध्यत एवेति भावः ॥ २० ॥
नन्वेवं पुरुषव्यापारस्य फले व्यभिचारो न स्यादिति चेदलाह | फलाभावस्य पुरुषकर्माभावकारितत्वात् पुरुषस्य कर्म अदृष्टन्तदभावाधीनत्वात्पुरुषकारः अहेतः फलानुपधायकः नन्वीवर एव क इत्यत्र भाष्यं गुणविशिष्टमात्मान्तरमीश्वरः गुणैर्नित्यज्ञानेच्छाप्रयत्नैः सामान्य गुणैश्च संयोगादिभिर्विशिष्टमात्मान्तरं जीवेभ्यो भिन्न आत्मा न गदाराध्यः सृश्यादिकर्ता वेदहारा हिताहितोपदेशको जगत: पितेति परेतु प्रसङ्गादीश्वर प्रतिपादन यतात्रिसूत्री तथाहि ईश्वर: कारणम् अर्थाज्जन्यजातस्य अनुमानन्तु क्षित्यादिकं सकर्ट के कार्थत्वाइटवदित्यू ह्य नहु जीवानामेव कटत्वं स्वादलाइ पुरुषेति पुरुषकर्मणां वैफल्य दृश्यते तथा च विफले कर्मणि प्रवत्तमानत्वादनत्वं जीवानां यतः उपादानगोचरापरोक्षज्ञानादिमतो हि कर्ट वन च चित्याधुपादानगोचरज्ञानं जौवानामिति भावः मन्वदृष्ट हारा जीवानां कर्ट त्वमस्वित्यः शङ्कते न पुरुषेति फलस्य कार्य स्य कर्माभावे निष्यत्तेः तत्तत्पुरुषोपभोगसाधनत्वात्तत्कर्मजन्य त्वमिति स्फोरणाय पुरुषेति समाधत्ते तदिति कर्मणोऽपि तत्कारितत्वादी वरकारितत्त्वादचेतनस्य चेतनाधिष्ठितस्यैव जनकत्वादिति भावः ॥ २१ ॥
समाप्तमीश्वरोपादानताप्रकरणम् ॥ ४४ ॥ यदि च कार्याणामाकस्मिकत्व तदा न परमाखादीनायप.दानत्व नवेश्वरस्य निमिश्चत्वमत आकस्मिकत्वनिराकरण प्रकरणमारभते तत्र पूर्वपक्षसूत्रम् । अनिमित्तत इति प्रथमान्तात्तसिल अनिमित्त भावोत्मत्तिरित्यर्थः भावेति स्पष्टार्थ पाद्यत्यत्तिर्न कारण नियम्या उत्पत्तित्वात् कण्टकतैक्षणवाद्युत्पत्तिवत् यहा घटादिकं न सकारणकं भावत्वात्कण्ट कतैक्षणयादिवत् तेक्षण संस्थान विशेषः यादिपदान यूरचितादिपरिग्रहः तदकारणकमेवेत्याशयः ॥ २३ ॥
For Private And Personal