________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याय १ आङ्गिकम् ।
अब त्तरम्। उपमृद्य प्रादुर्भवतीति न युक्तः प्रयोगव्याघातात् उपमर्दकस्य पूर्वमसत्त्वे उपमर्दकत्वायोगात् पूर्व रुत्वे च परतः प्रादुर्भावायोगात् ॥ १५ ॥
पूर्वपक्षी दूषयति । नायुक्तः प्रयोगः अतीतेऽनागते च कारकशब्दप्रयोगात् कर्ट कर्मादिबोधक शब्दप्रयोगात् यथा ननिष्यते पुत्रः जनिष्यमाणं पुत्रम भिनन्दति अभूकम्भाभिन्नं कुम्भमनुशोचति ॥ १६ ॥
नवास्तामौपचारिकः प्रयोगस्तथापि किं वोजादेविनष्ट स्योपादानत्वं मन्यसे वीजा दिविनाशस्य वा अन्त्येऽपि तस्योपादानत्व निमित्तत्वं वा तत्रादौ उत्तरम् । विनष्टानां वीजादीनामुपादानत्वायोगादत एव न द्वितीयस्त व विनष्टं विनाशस्ततो नोत्पत्तव्य त्वस्थ भाव कार्य समवायिकारणताव छ दकत्वात् ॥ १७ ॥
हती येत्वाह । अभावस्य कारणत्वं न प्रतिषिध्यते प्रतिबन्धकामावस्य हेतुत्वोपगमादित्याह कमेति वीजे विनष्टेऽङ्करो जायत इति प्रत्ययाद्वीजस्य प्रतिबन्ध कस्थाभावः कारणं वीजे विनष्टे हि तदवयवैर्जलाभिपिनभूम्यवय वहितैरङ्कर प्रारभ्यते अभावमात्रस्य कारणत्वे चौंकृतादपि वीजाद रोत्पत्तिः स्यादभावस्ख निविशेषत्वादिति भावः ॥६॥
समाप्त शून्यतोपादाननिराकरण प्रकरणम् ॥ १३ ॥
मतान्तरमाह । अनेन ब्रह्मपरिणामबादो ब्रह्मविवर्तवादो वा दर्शित इदि वदन्ति तथ हि ब्रह्मैव नामरूप प्रपञ्चभेदेन विपरिणमते स्मृत्तिकेवोदञ्चनादिभावेन अत एव प्राकृतरूपस्य सत्त्वस्यापरित्यागः प्रप. ञ्चेष उदञ्चनादाविव मृत्तिकात्वस्येति परिणामवादः बहूत्र चा नाद्यनिर्वचनीयाऽविद्या वशान्नानारूपेण विवते मुखमिव तत्तज्जल घालम्बनभेदादिति विवर्त्तवादः ननु पुरुषकमेव कारणमस्त किमीश्वरस्य कारणत्वे नेत्यत आह पुरुषेति पुरुषकर्मयो हि वैफल्यमपि दृश्यले सहकार्यान्तर मवश्यं वाच्य तथाचेश्वर एव यथा यथे छति तथा जगहिपरिवर्त्तत इत्ये. वास्तु किं पुरुषकर्मणेति भावः वस्तुतस्तु केवलेश्वरकारणता पर प्रकरणं तदुपादानतापरत्वे तु न किमपि मानमाकलयाम इति ॥ १६ ॥
समाधत्ते । केवलब्रह्मण एव हेतुत्व दिया अतिरिकायास्त
For Private And Personal