________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्ररत्तौ।
क्रमप्राप्ततया पत्यभावे परीक्षणीये प्रेत्यभावः शरीरस्य बढेरात्मनो वेति संशये पुनरुत्पत्तिः प्रेत्यभाव इति लक्षणसूताविनष्टस्योत्पादः प्रतीयते न चासौ नित्यस्थात्मनः सम्भवतोति शरीरादेः स्यात् न च मृतस्य शरीरादेरुत्पत्ति विरोधानेदं युक्तमिति वाच्य प्रत्यभाव इत्यस्य मुखं व्यादाय स्वपितीतिवत् व्य त्ययेन भत्वा प्रापणमित्यर्थादल मिद्धान्तसूत्रम् | आत्मनः पूर्वोक्तयुक्त्या निस्थाचे प्रत्यभावस्तस्य सिध्यति एक जाती यशरीरद्यसम्बन्धचरमसम्बन्धनाशयोरुत्पादप्रापणयोरात्मनः सम्भवात् सम्बन्धस्वच्छ द्यावच्छेद कभावलक्षणः स चे स्वरूपसम्बन्धविशेषोऽतिरिक्तो वेत्यन्यदेतत् लक्षणसूत्रे पुनरुत्पत्तिरित्यत्र पुनः पदञ्च मेल्यभावप्रवाहस्थानादित्वज्ञापनाय तजतानञ्च वैराग्य उपयुज्यत इति ॥ १० ॥ ___ननु प्रत्यभाव उत्पत्तिनिरूप्यः सा च न सजातीयाविजातीयादा सम्भवति आद्यष्टथिव्यादौ व्यभिचारात्तन्नित्यत्वे मानाभावाद तः प्रत्यभावोऽसिद्ध इत्यु पोहातात् प्रसङ्गाहात्पत्तिप्रकारं दर्शयति । व्यकानामुत्पत्तरिति शेषः व्यकायक जातीयात् थिव्यादितः व्यकानां व्यकजातीयानां जन्यष्टथिव्यादीनासुत्पत्तिः इत्यञ्च प्रथिव्यादेः पृथिव्यादितो रूप वदादितच रूपवदादीनासुत्यत्तेः प्रत्यक्षसिद्धत्वात्मरमा रपि कल्पाते लासरेणोर पकृष्टमहत्त्वेन सावयवावयवत्व सिद्धेस्तस्य लाघवानित्यत्वमिति भावः ॥११॥
अबद्धा शकते । विशेषका कारणभावाभावे सामान्यतोऽपि न तथेति भावः ॥ १२ ॥
विशेषतो बभिचारो न विरोधी सामान्यतस्त नास्ये वेत्याशयवान् समाधत्त । सजातीयात्मजातीयोत्पत्तेर्न प्रतिषेधः पृथिवीजातीयात् कपालादितो घटादिनिष्पतेः उकापादनं चाप्रयोज कमि त भावः ॥ १३ ॥
साप्त मेयभाव परीक्षाप्रकरणम् ॥ ४२ ॥ अथात्राटौ प्रकरणानि प्रसङ्गाधनानामित्येतत्विाद्यर्थमुपोहाताहा तत्रादौ शून्यतोपादानाकर पंजाल पूर्व रक्षसूत्रम् । कार्याणां भावानामुत्पत्तिर्थतोऽङ्करादेवी जादिकामहद्य प्रादुर्भावाभावात् तथा च वीजादि विन शोऽङ्करा पा ६:लि.:. १४
For Private And Personal