________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये १ आह्निकम् ।
शोकाः विपर्ययो मिथ्याज्ञानापरपायोऽयथार्थ निश्चयः एकधर्मिकविरुद्धभावाभावज्ञानं संशयः स एव विचिकित्से त्यच्यते व्याप्यारोपायापकप्रसअनं तर्कः आत्मन्यविद्यमानगुणारोपेणोत्कर्षधीर्मानः गुणवति निर्गुणत्वधीरूपमयोऽपि मानेऽन्तर्भवति प्रमादः पूर्व कर्तव्यतया निश्चितेऽप्यकर्तव्यताध एवं वैपरीत्येऽपि भयमनिष्ट हेतूपनिपाते तत्मरित्यागानहता ज्ञानं शोक इष्टवियोगे तमामानहताज्ञानम् ॥ ३ ॥
शङ्कते। रागादीनां भेदो न एकप्रत्यनीकभावात् एकस्मिन् प्रत्य. नीकभावो विरोधित्वं यस्य तत्तथा तेनैकनाश्यत्वादित्यर्थः एक हि तत्वज्ञानमेषां विरोधि ॥ ४ ॥
समाधते । एकविरोधित्व दनिषेधेन हेतुळभिचारात् एकाग्नि संयोगनाश्यत्वेऽपि रूपादीनां भेदात् ॥ ५ ॥
किञ्च नेतेषामेकनिवयं त्वं तत्त्वज्ञानस्य मोहनिवर्त कत्वात्तन्नित्त्या रागादिनिहत्तेरित्याशयेनाह। यद्यपि बहूनां निर्धारणे इष्टनः तमयोवाँ विधानात् पापतमः पापिष्ठ इति वा युक्त नथापि छौ हावधिकृत्य निर्धारणं योनिर्धारणे ईयसुनो विधानात न रागमोहयोधमोहयोर्वा मोहः पापीयाननर्थमूलं बलवद्देष्य इति यावत् हेतुमाह नामढस्य मोह शून्यस्य रागद्वेषयोरभावादित्यर्थः न च तत्वज्ञानिनोऽपि हिताहितगोचरप्रवृत्तिनिवृत्ती रागद्देषाधीने इति तत्र व्यभिचार इति वाच्य धर्माधर्म प्रयोजकरागद्दषयोर्दोषत्वेन विवक्षितत्वात् एतदभिप्रायकमेवासको दिपंच मुक्त इत्यादिकमपीति भावः ॥ ६॥
शङ्कते। दोषनिमित्तत्वान्मोहस्य दोषभिन्नत्वं स्वादभेदेन कार्यकारणभावाभावात् दोषेश्य इत्यान्तर्गणिकभेद इडवचनं प्राप्तस्तही त्य प्रस्तु न सूत्र किन्तु भाष्यवतः पूरणमित्यपि वदन्ति ॥ ७ ॥
निराकरोति । मोहस्य दोषलक्षण सत्वाद्दोषत्वं व्यक्ति भेदाच्च हेतुहेतुमद्भावो न विरुध्यत इति भावः ॥ ८ ॥
अप्रयोजकमक्काऽनै कान्निकत्वमयाह । एकजातीययोरपि ट्रव्ययोंगुणयोश्च निमित्तनैमित्तिकोपपत्तेईल हेतमनावस्खोकारात्तुल्यजातीयप्रतिषेधो न युक्त इति ॥ ६ ॥ समाप्त दोषपरीक्षाप्रकरणम् ॥ ४१ ॥
For Private And Personal